________________
विवेकचूडामणिः.
अहङ्कारः स विज्ञेयः कर्ता भोक्ताऽभिमान्ययम् । सत्त्वादिगुणयोगेनावस्थात्रितयमश्नते ॥ १०६ ॥
विषयाणामानुकूल्ये सुखी दुःखी विपर्यये । सुखं दुःखं च तद्धर्मः सदानन्दस्य नात्मनः ॥ १०७ ॥ आत्मार्थत्वेन हि प्रेयान् विषयो न स्वतः प्रियः । स्वत एव हि सर्वेषामात्मा प्रियतमो यतः ॥ १०८ ॥
तत आत्मा सदानन्दो नास्य दुःखं कदाचन । यत् सुषुप्तौ निर्विषय आत्मानन्दोऽनुभूयते । श्रुतिः प्रत्यक्षमैतिह्यमनुमानं च जाग्रति ॥ १०९ ॥
॥ कारण शरीरम् ॥
अव्यक्तनाम्नी परमेशशक्तिः
अनाद्यविद्या त्रिगुणात्मिका परा । कार्यानुमेया सुधियैव माया
या जगत्सर्वमिदं प्रसूयते ॥ ११० ॥
सन्नाप्यसन्नाप्युभयात्मिका नो
भिन्नाऽप्यभिन्नाऽप्युभयात्मिका नो ।
साङ्गाऽप्यनङ्गाऽप्युभयात्मिका नो
महाद्भुताऽनिर्वचनीयरूपा ॥ १११ ॥
शुद्धाद्वयब्रह्मविबोधनाश्या
सर्पभ्रमो रजविवेकतो यथा । रजस्तमः सत्त्वमिति प्रसिद्धाः
गुणास्तदीयाः प्रथितैः स्वकार्यैः ॥ ११२ ॥
विक्षेपशक्ती रजसः क्रियात्मिका
यतः प्रवृत्तिः प्रसृता पुराणी ।
१५
iv4