________________
विवेकचूडामणिः. रागादयोऽस्याः प्रभवन्ति नित्यं
दुःखादयो ये मनसो विकाराः ॥ ११३ ॥ कामः क्रोधो लोभम्भाश्यलूया____ हङ्कारामासाद्यास्तु घोराः । धर्मा एते राजसाः पुम्प्रवृत्तिः
यस्मादेषा तद्रजो वन्धहेतुः ॥ ११४ ॥ सैषाऽऽवृत्तिर्नाम तमोगुणस्य
शक्तिर्यया वस्त्ववभासतेऽन्यथा । सैषा निदानं पुरुषस्य संसृतेः ।
विक्षेपशक्तः प्रसरस्य हेतुः ॥ ११५ ॥ प्रज्ञावानपि पण्डितोऽपि चतुरोऽप्यत्यन्तसूक्ष्मार्थहक्
व्यालीढस्तमसा न वेत्ति बहुधा संबोधितोऽपि स्फुटम् । भ्रान्त्यारोपितमेव साधु कलयत्यालम्बते तद्गणान्
हन्ताऽसौ प्रबला दुरन्ततमसः शक्तिमहत्यावृतिः ॥११६॥ अभावना वा विपरीतभावना
सम्भावना विप्रतिपत्तिरस्याः । संसर्गयुक्तं न विमुञ्चति ध्रुवं
विक्षेपशक्तिः क्षपयत्यजत्रम् ॥ ११७ ॥ अज्ञानमालस्यजडत्वनिद्रा
प्रमादमूढत्वमुखास्तमोगुणाः । एतैः प्रयुक्तो न हि वेत्ति किञ्चित्
निद्रालुवत् स्तम्भवदेव तिष्ठति ॥ ११८ ॥ सत्त्वं विशुद्ध जलवत् तथाऽपि ताभ्यां मिलित्वा सरणाय कल्पते । ।
शक्तिप्रवणस्य.