SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ विवेकचूडामणिः. . २७ यत्रात्मबिम्बः प्रतिबिम्बितः सन् प्रकाशयत्यर्क इवाखिलं जडम् ॥ ११९ ॥ मिश्रस्य सत्त्वस्य भवन्ति धर्माः स्वमानिताद्या नियमा यमाद्याः । श्रद्धा च भक्तिश्च मुमुक्षुता च दैवी च सम्पत्तिरसन्निवृत्तिः ॥ १२० ॥ विशुद्धसत्त्वस्य गुणाः प्रसादः ___स्वात्मानुभूतिः परमा प्रशन्तिः । तृतिः प्रहर्षः परमात्मनिष्ठा यया सदानन्दरसं समृच्छति ॥ १२१ ॥ अव्यक्तमेतत्रिगुणैनिरुक्तं ... तत्कारणं नाम शरीरमात्मनः । सुषुप्तिरेतस्य विभक्त्यवस्था ___ प्रलीनसर्वेन्द्रियबुद्धिवृत्तिः ॥ १२२ ॥ सर्वप्रकारप्रमितिप्रशान्तिः बीजात्मनाऽवस्थितिरेव बुद्धः । सुषुप्तिरत्रास्य किल प्रतीतिः किञ्चिन्न नीति जगत्प्रसिद्धः ॥ १२३ ॥ देहेन्द्रियप्राणमनोऽहमादयः सर्व विकास विषयाः सुखादयः । व्योमादिभूतान्दखिलं च विश्वं अव्यक्तपर्यन्तमिदं हनात्मा ॥ १२४ ॥ माया भायाकार्य सर्व महदादि देहपर्यन्तम् । असदिदमनात्मतत्त्वं विद्धिं त्वं मरुमरीचिकाकल्पम् ॥१२॥
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy