________________
१८५
सर्ववेदान्तसिदान्तसारसंग्रहः. अविरुद्धं देवदत्तदेहमात्रं स्वलक्षणम् ॥ भागलक्षणया सम्यक् लक्षयसनया यथा । तथा तत्त्वमसीसत्र वाक्यं वाक्यार्थ एव वा ॥ परोक्षत्वापरोक्षत्वादिविशिष्टचितोयोः । एकत्वरूपवाक्यार्थविरुद्धांशमुपस्थितम् ॥ परोक्षत्वापरोक्षत्वसर्वज्ञत्वादिलक्षणम् । बुद्धयादिस्थूलपर्यन्तं आविद्यकमनात्मकम् ॥ परिसज्याविरुद्धांशं शुद्धचैतन्यलक्षणम् । वस्तुकेवलसन्मानं निर्विकल्पं निरञ्जनम् ॥ लक्षयसनया सम्यक् भागलक्षणया ततः ।
अखण्डार्थः.
७३८
७४०
सर्वोपाधिविनिर्मुक्तं सच्चिदानन्दभद्वयम् ॥ निर्विशेषं निराभासं अतादृशमनीदृशम् ।। ऑनर्देश्यमनाद्यन्तं अनन्तं शान्तमच्युतम् ॥ अप्रतय॑मविज्ञेयं निर्गुणं ब्रह्म शिष्यते । उपाधिवैशिष्टयकृतो विरोधो ब्रह्मात्मनोरेकतयाधिगत्या । उपाधिवैशिष्टय उदस्यमाने न कश्चिदप्यस्ति विरोध एतयोः ॥ तयोरुपाधिश्च विशिष्टता च तद्धर्मभाक्त्वं च विलक्षणत्वम् । भ्रान्सा कृतं सर्वमिदं पृषैव स्वप्नार्थवज्जाग्रति नैव सखम् ॥ ७४२ निद्रासूतशरीरधर्ममुखदुःखादिप्रपञ्चोऽपि वा __ जीवेशादिभिदाऽपि वा न च ऋतं कर्तुं कचिच्छक्यते । मायाकल्पितदेशकालजगदीशादिभ्रमस्तादृशः
को भेदोऽस्त्यनयोयोस्तु कतमस्सत्योऽन्यतः को भवेत् ॥७४३