________________
विवेकचूडामणिः खद्योतभान्वोरिव राजभृत्ययोः
कूपाम्बुराश्योः परमाणुमेर्वोः ॥ २४५ ॥ तयोविरोधोऽयमुपाधिकल्पितो ।
न वास्तवः कश्चिदुपाधिरेषः । ईशस्य माया महदादिकारणं
जीवस्य कार्य शृणु पञ्च कोशाः ॥ २४६ ॥
एतावुपाधी परजीवयोस्तयोः
सम्यङिरासे न परो न जीवः । राज्यं नरेन्द्रस्य भटस्य खेटकः ___तयोरपोहे न भटो न राजा ॥ २४७ ॥ " अथात आदेश"* इति श्रुतिः स्वयं
निषेधति ब्रह्मणि कल्पितं द्वयम् । श्रुतिप्रमाणानुगृहीतयुक्त्या
तयोनिरासः करणीय एवम् ॥ २४८ ॥ नेदं नेदं कल्पितत्वान्न सत्यं
रजौ दृष्टव्यालवत् स्वप्नवञ्च । इत्थं दृश्यं साधु युक्त्या व्यपोह्य
ज्ञेयः पश्चादेकभावस्तयोर्यः ॥ २४९ ॥ ततस्तु तो लक्षणया सुलक्ष्यौ
तयोरखण्डैकरसत्वसिद्धये । नालं जहत्या न तथाऽजहत्या
किन्तूभयात्मिकयैव भाव्यम् ॥ २५० ॥ स देवदत्तोऽयमितीह चैकता विरुद्धधर्माशमपास्य कथ्यते । यथा तथा तत्त्वमसीति वाक्ये विरुद्धधर्मानुभयत्र हित्वा ॥२५१ *बृ. उ. ४-३.६.
बोधात.