________________
विवेकचूडामणि..
आरोपितस्यास्ति किमर्थवत्ताs धिष्टानमाभाति तथा भ्रमेण ॥ २३८ ॥
भ्रान्तस्य यद्यत् भ्रमतः प्रतीतं ब्रह्मेव तत्तद्रजतं हि शुक्तिः । इदन्तया ब्रह्म सदैव रूप्यते
त्वारोपितं ब्रह्मणि नाममात्रम् ॥ २३९ ॥
॥ ब्रह्म स्वरूपम् ॥
अतः परं ब्रह्म सदद्वितीयं विशुद्धविज्ञानघनं निरञ्जनम् । प्रशान्तमाद्यन्तविहीनमक्रियं निरन्तरानन्दरसस्वरूपम् ॥२४०॥
निरस्तमायाकृतसर्वभेद
नित्यं ध्रुवं निष्कलमप्रमेयम् ।
अरूपमव्यक्तमनाख्यमव्ययं
ज्योतिः स्वयं किञ्चिदिदं चकास्ति ॥ २४९ ॥
ज्ञातृज्ञेयज्ञानशून्यं अनन्तं निर्विकल्पकम् । केवलाखण्डचिन्मात्रं परं तत्त्वं विदुर्बुधाः ॥ २४२ ॥
अहेयमनुपादेयं मनोवाचामगोचरम् । अप्रमेयमनाद्यन्तं ब्रह्म पूर्ण महन्महः ॥ २४३ ॥
॥ तत्त्वमसि म हा वा क्या र्थः ॥
तत्त्वम्पदाभ्यामभिधीयमानयोः
ब्रह्मात्मनोः शोधितयोर्यदीत्थम् । श्रुत्या तयोस्तत्त्वमसीति सम्यक् एकत्वमेव प्रतिपद्यते मुहुः ॥ २४४ ॥
४३
ऐक्यं तयोर्लक्षितयोर्न वाच्ययोः निगद्यतेऽन्योन्यविरुद्ध धर्मिणोः ।