________________
४२
न कुम्भरूपं पृथगस्ति कुम्भः
कुतो मृषाकल्पितनाममात्रः ॥ २३९ ॥ केनापि मृद्भिन्नतया स्वरूपं घटस्य सन्दर्शयितुं न शक्यते ।
अतो घटः कल्पित एव मोहात्
विवेकचूडामणिः.
सद्ब्रह्मकार्य सकलं सदैव
मृदेव सत्यं परमार्थभूतम् ॥ २३२ ॥
C
तन्मात्रमेतन्न ततोऽन्यदस्ति । अस्तीति यो वक्ति न तस्य मोहो
ब्रह्मैवेदं विश्वम् ' * इत्येव वाणी श्रौती ब्रूतेऽथर्वनिष्ठा वरिष्ठा । तस्मात्सर्वं ब्रह्ममात्रं हि विश्व
•
विनिर्गतो निद्रितवत् प्रजल्पः ॥ २३३ ॥
नाधिष्ठानाद्भिन्नताऽऽरोपितस्य ॥ २३४ ॥
सत्यं यदि स्याज्जगदेतदात्मनोऽ नन्तत्वहानिर्निगमाप्रमाणता । असत्यवादित्वमपीशितुः स्यात्
नैतत्त्रयं साधु हितं महात्मनाम् ॥ २३५ ॥ ईश्वरो वस्तुतत्त्वज्ञो न चाहं तेष्ववस्थितः । न च मत्स्थानि भूतानीत्येवमेव व्यच कथत् ॥ २३६ ॥
यदि सत्यं भवेद्विश्वं सुषुप्तावुपलभ्यताम् । यन्नोपलभ्यते किञ्चित् अतोऽसत् स्वप्नवन्मृषा ॥ २३७ ॥
अतः पृथङ्गास्ति जगत्परात्मनः
*सु. २-२-११.
पृथक्प्रतीतिस्तु मृषा गुणादिवत्' ।
'नैल्यवत्.