SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ४२ न कुम्भरूपं पृथगस्ति कुम्भः कुतो मृषाकल्पितनाममात्रः ॥ २३९ ॥ केनापि मृद्भिन्नतया स्वरूपं घटस्य सन्दर्शयितुं न शक्यते । अतो घटः कल्पित एव मोहात् विवेकचूडामणिः. सद्ब्रह्मकार्य सकलं सदैव मृदेव सत्यं परमार्थभूतम् ॥ २३२ ॥ C तन्मात्रमेतन्न ततोऽन्यदस्ति । अस्तीति यो वक्ति न तस्य मोहो ब्रह्मैवेदं विश्वम् ' * इत्येव वाणी श्रौती ब्रूतेऽथर्वनिष्ठा वरिष्ठा । तस्मात्सर्वं ब्रह्ममात्रं हि विश्व • विनिर्गतो निद्रितवत् प्रजल्पः ॥ २३३ ॥ नाधिष्ठानाद्भिन्नताऽऽरोपितस्य ॥ २३४ ॥ सत्यं यदि स्याज्जगदेतदात्मनोऽ नन्तत्वहानिर्निगमाप्रमाणता । असत्यवादित्वमपीशितुः स्यात् नैतत्त्रयं साधु हितं महात्मनाम् ॥ २३५ ॥ ईश्वरो वस्तुतत्त्वज्ञो न चाहं तेष्ववस्थितः । न च मत्स्थानि भूतानीत्येवमेव व्यच कथत् ॥ २३६ ॥ यदि सत्यं भवेद्विश्वं सुषुप्तावुपलभ्यताम् । यन्नोपलभ्यते किञ्चित् अतोऽसत् स्वप्नवन्मृषा ॥ २३७ ॥ अतः पृथङ्गास्ति जगत्परात्मनः *सु. २-२-११. पृथक्प्रतीतिस्तु मृषा गुणादिवत्' । 'नैल्यवत्.
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy