________________
विवेकचूडामणिः विविच्य तत्र प्रविलाप्य सर्व तदात्मना तिष्ठति यः स मुक्तः ॥ १५५ ॥
॥ अन्न म य को श विवेक : ॥ देहोऽयमनभवनोऽनमयस्तु कोशो .
__ ह्यनेन जीवति विनश्यति तद्विहीनः । । त्वक्चर्ममांसरूधिरास्थिपुरीषराशिः
नायं स्वयं भवितुमर्हति नित्यशुद्धः ॥ १५६ ॥ पूर्व जनेरपि मृतेरथ नायमस्ति
जातक्षणः क्षण'गुणोऽनियतस्वभावः । नैको जडश्च घटवत् परिदृश्यमानः
स्वात्मा कथं भवति भावविकारवेत्तः ॥ १५७ ॥ पाणिपादादिमान् देहो नात्मा व्यङ्गेऽपि जीवनात् । तत्तच्छक्तेरनाशाच्च न नियम्यो नियामकः ॥ १५८ ॥ देहतद्धर्मतत्कर्मतवस्थादिसाक्षिणः । [स्वत एव स्वतः सिद्धं तद्वैलक्षण्यमात्मनः ॥ १५९ ॥] शल्यराशिर्मासलिप्तो मलपूर्णोऽतिकश्मलः । कथं भवेदयं वेत्ता स्वयमेतद्विलक्षणः ॥ १६० ॥ त्वङ्मांसमेदोऽस्थिपुरीषराशौ
अहंमतिं मूढजनः करोति । विलक्षणं वेत्ति विचारशीलो
निजस्वरूपं परमार्थभूतम् ॥ १६१ ॥ देहोऽहमित्येव जडस्य बुद्धिः
देहे च जीवे विदुषस्त्वहंधीः । जातक्षणक्षण, जातःक्षणक्षण.
श्वेत्ता.