________________
विवकचूडामणिः अग्राणीन्द्रियसंहतिश्च विषयाः पुष्पाणि दुःखं फलं
नानाकर्मसमुद्भवं बहुविधं भोक्ताऽत्र जीवः खगः ॥१४७॥ अज्ञानमूलोऽयमनात्मबन्धो
नैसर्गिकोऽनादिरनन्त ईरितः । जन्माप्ययव्याधिजरादिदुःख__ प्रवाहतापं जनयत्यमुष्य ॥ १४८ ॥
॥ व न्ध मोक्षो पा य : ॥ नास्त्रैर्न शस्त्रैरनिलेन वह्निना
छेत्तुं न शक्यो न च कर्मकोटिभिः । । विवेकविज्ञानमहासिना विना . धातुः प्रसादेन शितेन मञ्जुना ॥ १४९ ॥ श्रुतिप्रमाणैकमतेः स्वधर्म____ निष्ठा तयैवात्मविशुद्धिरस्य । विशुद्धबुद्धेः परमात्मवेदनं __तेनैव संसारसमूलनाशः ॥ १५० ॥ कोशैरन्नमयाद्यैः पञ्चभिरात्मा न संवृतो भाति । निजशक्तिसमुत्पन्नैः शैवालपटलैरिवाम्बु वापीस्थम् ॥ १५१॥ तच्छैचालापनये सम्यक् सलिलं प्रतीयते शुद्धम् । तृष्णासन्तापहरं सद्यः सौख्यप्रदं परं पुंसः ॥ १५२ ॥ पञ्चानामपि कोशानां अपवादे विभात्ययं शुद्धः । नित्यानन्दैकरसः प्रत्यग्रपः परः स्वयंज्योतिः ॥ १५३ ॥ आत्मानात्मविवेकः कर्तव्यो बन्धमुक्तये विदुषा । तेनैवानन्दी भवति स्वं विशाय सच्चिदानन्दम् ॥ १५४ ॥ मुञ्जादिषीकामिव दृश्यवर्गात्
प्रत्यञ्चमात्मानमसङ्गमक्रियम् ।