________________
विवेकचूडामणिः.
विवेकविज्ञानवतो महात्मनो
ब्रह्माहमित्येव मतिः सदात्मनि ॥ १६२ ॥
अत्रात्मबुद्धिं त्यज मूढबुद्धे ! त्वङ्मांसमेदोऽस्थिपुरीषराशौ ।
सर्वात्मनि ब्रह्मणि निर्विकल्पे
कुरुष्व शान्ति परमां भजस्व ॥ १६३ ॥
देहेन्द्रियादावसति भ्रमोदितां
विद्वानहन्तां न जहाति यावत् ।
तावन्न तस्यास्ति विमुक्तिवार्ता
surस्त्वेव वेदान्तनयान्तदर्शी ॥ १६४ ॥
छायाशरीरे प्रतिबिम्ब गात्रे
यत्स्वदेहे हृदि कल्पिताङ्गे । यथाssत्मबुद्धिस्तव नास्ति काचित्
जीवच्छरीरे च' तथैव मास्तु ॥ १६५ ॥
देहात्मधीरेव नृणामसद्धियां
जन्मादिदुःखप्रभवस्य बीजम् ।
यतस्ततस्त्वं जहि तां प्रयत्नात्
त्यक्ते तु चित्ते न पुनर्भवाशा ॥ १६६ ॥
॥ प्राणमय कोश विवेक : ॥
कर्मेन्द्रियैः पञ्चभिरञ्चितोऽयं
प्राणो भवेत् प्राणमयस्तु कोशः । येनात्मवानन्नमयोऽनुपूर्णः
प्रवर्ततेऽसौ सकलक्रियासु ॥ १६७ ॥
'जीवच्छवेऽस्मिंश्च.
iv-5
३३