SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ विवेकचूडामणिः. वायुनाऽऽनीयते मेघः पुनस्तेनैव लीयते । arer कल्प्यते वो मोक्षस्तेनैव कल्प्यते ॥ १७४ ॥ देहादिसर्वविषये परिकल्प्य रागं वनाति तेन पुरुषं पशुवगुणेन । वैरस्यमत्र विषवत् सुविधाय पश्चात् एवं विमोचयति तन्सन एव बन्धात् ॥ १७५ ॥ तस्मान्मनः कारणमस्य जन्तोः वन्धस्य मोक्षस्य च न विधाने । वन्धस्य हेतुर्भलिनं रजोगुणैः मोक्षस्य शुद्धं विरजस्तमस्कम् ॥ १७६ ॥ विवेकवैराग्यगुणातिरेकात् शुद्धत्वमासाद्य मनो विमुक्तये । भवत्यतो बुद्धिमतो मुमुक्षोः ताभ्यां दाभ्यां भवितव्यमने ॥ १७७ ॥ मनो नाम महाव्याघ्रो विषयारण्यभूमिषु । चरत्यत्र न गच्छन्तु साधवो ये मुमुक्षवः ॥ १७८ ॥ मनः प्रसूते विषयानशेषान् स्थूलात्मना सूक्ष्मतया च भोक्तुः । शरीरवर्णाश्रमजातिभेदान् गुणक्रियाहेतुफलानि नित्यम् ॥ १७९ ॥ fi far देहेन्द्रियप्राणगुणैर्निबध्य | अहं समेति भ्रमयत्यजखं मनः स्वकृत्येषु फलोपभुक्तिषु ॥ १८०॥ अध्यासदोपात् पुरुषस्य संसृतिः ३५ अध्यासन्धस्त्वमुनैव कल्पितः । 'विरजोतमस्कम्,
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy