________________
विवेकचूडामणिः.
वायुनाऽऽनीयते मेघः पुनस्तेनैव लीयते ।
arer कल्प्यते वो मोक्षस्तेनैव कल्प्यते ॥ १७४ ॥
देहादिसर्वविषये परिकल्प्य रागं
वनाति तेन पुरुषं पशुवगुणेन । वैरस्यमत्र विषवत् सुविधाय पश्चात्
एवं विमोचयति तन्सन एव बन्धात् ॥ १७५ ॥
तस्मान्मनः कारणमस्य जन्तोः
वन्धस्य मोक्षस्य च न विधाने ।
वन्धस्य हेतुर्भलिनं रजोगुणैः
मोक्षस्य शुद्धं विरजस्तमस्कम् ॥ १७६ ॥
विवेकवैराग्यगुणातिरेकात्
शुद्धत्वमासाद्य मनो विमुक्तये ।
भवत्यतो बुद्धिमतो मुमुक्षोः
ताभ्यां दाभ्यां भवितव्यमने ॥ १७७ ॥
मनो नाम महाव्याघ्रो विषयारण्यभूमिषु । चरत्यत्र न गच्छन्तु साधवो ये मुमुक्षवः ॥ १७८ ॥
मनः प्रसूते विषयानशेषान्
स्थूलात्मना सूक्ष्मतया च भोक्तुः ।
शरीरवर्णाश्रमजातिभेदान्
गुणक्रियाहेतुफलानि नित्यम् ॥ १७९ ॥
fi far देहेन्द्रियप्राणगुणैर्निबध्य | अहं समेति भ्रमयत्यजखं मनः स्वकृत्येषु फलोपभुक्तिषु ॥ १८०॥
अध्यासदोपात् पुरुषस्य संसृतिः
३५
अध्यासन्धस्त्वमुनैव कल्पितः ।
'विरजोतमस्कम्,