________________
विवेकचूडामणिः.
जानन् हि कुर्यादसतोऽवलम्ब स्वपातहेतोः शिशुवन्मुमुक्षुः ॥ ३३८ ॥
देहादिसंसक्तिमतो न मुक्तिः मुक्तस्य देहाद्यभिमत्यभावः ।
सुप्तस्य नो जागरणं न जाग्रतः
स्वप्नस्तयोभिन्नगुणाश्रयत्वात् ॥ ३३९ ॥
अन्तर्बहिः स्वं स्थिरजङ्गमेषु
ज्ञात्त्राऽऽत्मनाऽऽधारतया विलोक्य |
त्यक्ताखिलोपाधिरखण्डरूपः
पूर्णात्मना यः स्थित एष मुक्तः ॥ ३४० ॥
सर्वात्मना बन्धविमुक्तिहेतुः
सर्वात्मभावान्न परोऽस्ति कश्चित् ।
५५
दृश्याग्रहे सत्युपपद्यतेऽसी
सर्वात्मभावोऽस्य सदात्मनिष्ठया ॥ ३४९ ॥ दृश्यस्याग्रहणं कथं नु घटते देहात्मना तिष्ठतो बाह्यार्थानुभवप्रसक्तमनसस्तत्तत्क्रियां कुर्वतः । संन्यस्ताखिलधर्मकर्मविषयैर्नित्यात्मनिष्ठापरैः
तत्त्वज्ञेः करणीयमात्मनि सदानन्देच्छुभिर्यत्नतः ॥ ३४२ ॥
सर्वात्म्यसिद्धये भिक्षोः कृतश्रवणकर्मणः । समाधिं विदधात्येषा " शान्तो दान्त” इति श्रुतिः ||३४३ ॥
आरूढशक्तेरहमो विनाशः
कर्तुं न शक्यः सहसाऽपि पण्डितैः । ये निर्विकल्पाख्यं समाधिनिश्चलाः
तानन्तराऽनन्तभवा हि वासना ॥ ३४४ ॥ * बृह. ६-४-२३.