SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ५६ विवेकचूडामणिः. अहंबुद्धचैव मोहिन्या योजयित्वाऽऽवृतेर्बलात् । विक्षेपशक्तिः पुरुषं विक्षेपयति गुणैः ॥ ३४५ ॥ विक्षेपशक्तिविजयो विषमो विधातुं निश्शेषमावरणशक्तिनिवृत्त्यभावे । दग्दश्ययोः स्फुटपयोजलवद्विभागे नश्येत् तदावरणमात्मनि च स्वभावात् ॥ ३४६ ॥ निःसंशयेन भवति प्रतिबन्धशून्यो विक्षेपणं न हि तदा यदि चेन्मृषार्थे । सम्यग्विवेकः स्फुटबोधजन्यो विभज्य हग्दश्य पदार्थतत्त्वम् । छिनत्ति मायाकृतमोहबन्धं यस्माद्विमुक्तस्य पुनर्न संसृतिः ॥ ३४७ ॥ परावरैकत्वविवेकवही दहत्यविद्यागहनं सशेषम् । किं स्यात् पुनः संसरणस्य बीजं अद्वैतभावं समुपेयुषोऽस्य ॥ ३४८ ॥ आवरणस्य निवृत्तिः भवति च सम्यक् पदार्थदर्शनतः । मिथ्याज्ञानविनाशः तद्वद्विक्षेपजनितदुःखनिवृत्तिः ॥ ३४९ ॥ एतत्त्रितयं दृष्टं सम्यग्रज्जुस्वरूपविज्ञानात् । तस्माद्वस्तु सतत्त्वं ज्ञातव्यं बन्धमुक्तये विदुषा ॥ ३५० ॥ अयोऽग्नियोगादिव सत्समन्वयात् मात्रादिरूपेण विजृम्भते धीः । तत्कार्यमेतत्त्रितयं यतो मृषा दृष्टं भ्रमस्वप्नमनोरथेषु ॥ ३५९ ॥
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy