SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १३० १२४ सर्ववेदान्तसिद्धान्तसारसंग्रहः. ज्ञाननिष्ठा. यद्यदुक्तं ज्ञानशास्त्रे श्रवणादिकमेषु यः । निरतः कर्मधीहीनः ज्ञाननिष्ठस्स एव हि ॥ समत्वम्. धनकान्ताज्वरादीनां प्राप्तकाले सुखादिभिः । . विकारहीनतैव स्यात् मुखदुःखसमानता ॥ माननाऽसक्तिः. श्रेष्ठं पूज्यं विदित्वा मां मानयन्तु जना भुवि । इसासक्या विहीनत्वं माननासक्तिरुच्यते ॥ एकान्तशीलता. सच्चिन्तनस्य संवाधो विघ्नोऽयं निर्जने ततः । स्थेयमिक एवास्ति चेत्सवैकान्तशीलता ॥ .. १२७ मुमुक्षुता. १२८ संसारबन्धनिर्मुक्तिः कदा झडिति मे भवेत् । इति या सुदृढा बुद्धिः ईरिता सा मुमुक्षुता ॥ दमः, ब्रह्मचर्यादिभिधर्मेंः बुद्धर्दोषनिवृत्तये । दण्डनं दम इसाहुः मनसश्शान्तिसाधनम् ॥ इन्द्रियेष्विन्द्रियार्थेषु प्रवृत्तेषु यदृच्छया । अनुधावति तान्येव मनो वायुमिवानलः ॥ १.३०
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy