________________
१३०
१२४
सर्ववेदान्तसिद्धान्तसारसंग्रहः.
ज्ञाननिष्ठा. यद्यदुक्तं ज्ञानशास्त्रे श्रवणादिकमेषु यः । निरतः कर्मधीहीनः ज्ञाननिष्ठस्स एव हि ॥
समत्वम्. धनकान्ताज्वरादीनां प्राप्तकाले सुखादिभिः । . विकारहीनतैव स्यात् मुखदुःखसमानता ॥
माननाऽसक्तिः. श्रेष्ठं पूज्यं विदित्वा मां मानयन्तु जना भुवि । इसासक्या विहीनत्वं माननासक्तिरुच्यते ॥
एकान्तशीलता. सच्चिन्तनस्य संवाधो विघ्नोऽयं निर्जने ततः । स्थेयमिक एवास्ति चेत्सवैकान्तशीलता ॥
.. १२७
मुमुक्षुता.
१२८
संसारबन्धनिर्मुक्तिः कदा झडिति मे भवेत् । इति या सुदृढा बुद्धिः ईरिता सा मुमुक्षुता ॥
दमः, ब्रह्मचर्यादिभिधर्मेंः बुद्धर्दोषनिवृत्तये । दण्डनं दम इसाहुः मनसश्शान्तिसाधनम् ॥ इन्द्रियेष्विन्द्रियार्थेषु प्रवृत्तेषु यदृच्छया । अनुधावति तान्येव मनो वायुमिवानलः ॥
१.३०