________________
सर्ववेदान्तसिद्धान्तसारसंग्रहः. १२९
दम्भः . ध्यानपूजादिकं लोके द्रष्टर्येव करोति यः । पारमार्थिकधीहीनः स दम्भाचार उच्यते ॥ पुंसस्तथाऽनाचरणं अदम्भित्वं विदुर्बुधाः ।
सत्यम्. यत्स्वन दृष्टं सम्यक्च श्रुतं तस्यैव भाषणम् ॥ ११८ ससमित्युच्यते ब्रह्म ससमिसभिभाषणम् ।
निर्ममता. देहादिषु स्वकीयत्वदृढवुद्धिविसर्जनम् ॥ निर्ममत्वं स्मृतं येन कैवल्यं लभते बुधः ।
स्थैर्यम्. गुरुवेदान्तवचनैः निश्चितार्थे दृढस्थितिः ॥ तदेकवृत्त्या तत्स्थैर्य नैश्चल्यं न तु वर्मणः ।
अभिमानविसर्जनम्, विद्यैश्वर्यतपोरूपकुलवर्णाश्रमादिभिः ॥
१२१ संजाताहंकृतेस्त्यागः त्वभिमानविसर्जनम् ।
. ईश्वरध्यानम्. त्रिभिश्च करणैः सम्यक् हित्वा वैषयिकी क्रियाम् ॥१२२ स्वात्मैकचिन्तनं यत्तत् ईश्वरध्यानमीरितम् ।
. ब्रह्मवित्सहवासः. छायेव सर्वदा वासः ब्रह्मविद्भिः सह स्थितिः ॥ १२३
iv-17