________________
१७१
५००
सर्ववेदान्तसिद्धान्तसारसंग्रहः. मूढा अश्रुतवेदान्ताः ‘स्वयं पण्डितमानिनः । ईशमसादरहिताः सद्गुरोश्च बहिर्मुखाः ॥ विवदन्ति प्रकारं तं शृणु वक्ष्यामि सादरम् ।
पुत्रात्मवादः. असन्तपामरः कश्चित् पुत्र आत्मेति मन्यते ॥ आत्मनीव स्वपुत्रेऽपि प्रबलप्रीतिदर्शनात् । पुत्रे तु पुष्टे पुष्टोऽहं नष्टे नष्टोऽहमियतः ॥ अनुभूतिबलाच्चापि युक्तितो विश्रुतेरपि । . आत्मा वै पुत्रनामासीसेवं च वदति श्रुतिः ॥ दीपादीपो यथा तद्वत् पितुः पुत्रः प्रजायते । पितुर्गुणानां तनये बीजाङ्करवदीक्षणात् ॥ अतोऽयं पुत्र आत्मेति मन्यते भ्रान्तिमत्तमः ।
देहात्मवादः. तन्मतं दूषयसन्यः पुत्र आत्मा कथं त्विति ॥ प्रीतिमात्रात्कथं पुत्रः आत्मा भवितुमर्हति । अन्यत्रापीक्ष्यते प्रीतिः क्षेत्रपात्रधनादिषु ॥ पुत्राद्विशिष्टा देहेस्मिन् माणिनां प्रीतिरिष्यते । प्रदीप्तभवने पुत्रं सक्त्वा जन्तुः पलायते ॥ तं विक्रीणाति देहाथ प्रतिकूलं निहन्ति च । तस्मादात्मा तु तनयो न भवेच्च कदाचन ॥ गुणरूपादिसादृश्यं दीपवन्न सुते पितुः । अव्यङ्गाज्जायते व्यङ्गः सुगुणादपि दुर्गुणः ।।