SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ विवेकचूडामणिः. स्वप्रकाशमधिष्ठानं स्वयंभूय सदात्मना । ब्रह्माण्डमपि पिण्डाण्डं त्यज्यतां मलभाण्डवत् ॥ २९९ ॥ चिदात्मनि सदानन्दे देहारूढा महंधियम् । निवेश्य लिङ्गमुत्सृज्य केवलो भव सर्वदा ॥ २९२ ॥ यत्रैष जगदाभासो दर्पणान्तः पुरं यथा । तद्ब्रह्माहमिति ज्ञात्वा कृतकृत्यो भविष्यसि ॥ २९३ ॥ यत् सत्यभूतं निजरूपमाद्यं विदद्वयानन्दमरूपमक्रियम् । तदेत्य मिथ्यावपुरुत्सृजैतत् शैलूषवद्वेषमुपान्तमात्मनः ॥२९४ सर्वात्मना दृश्यमिदं मृषैव नैवाहमर्थः क्षणिकत्वदर्शनात् । जानाम्यहं सर्वमिति प्रतीतिः कुतोऽहमादेः क्षणिकस्य सिध्येत् ॥ २९५ ॥ अहंपदार्थस्त्वहमादि साक्षी नित्यं सुषुप्तावपि भावदर्शनात् । ब्रूते " जो नित्य "" इति श्रुतिः स्वयं तत् प्रत्यगात्मा सदसद्विलक्षणः ॥ २९६ ॥ विकारिणां सर्वविकारवेत्ता नित्योऽविकारो भवितुं समर्हति । मनोरथस्वप्नसुषुप्तिषु स्फुटं पुनः पुनर्दष्टमसत्त्वमेतयोः ॥ २९७ ॥ अतोऽभिमानं त्यज मांसपिण्डे पिण्डाभिमानिन्यपि बुद्धिकल्पिते । कालत्रयाबाध्यमखण्डबोधं ज्ञात्वा स्वमात्मानमुपैहि शान्तिम् ॥ २९८ ॥ क. उ. २-१८, ४९ iv-7
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy