________________
१४
६४७
६४८
सर्ववेदान्तसिद्धान्तसारसंग्रहः. आनन्दघनतामस्य स्वरूपं प्रत्यगात्मनः । धन्यैर्महात्मभिधारैः ब्रह्मविद्भिस्सदुत्तमैः ॥ अपरोक्षतयैवात्मा समाधावनुभूयते । केवलानन्दमात्रत्वेनैवमत्र न संशयः ॥ स्वस्वोपाध्यनुरूपेण ब्रह्माद्यास्सर्वजन्तवः । उपजीवन्त्यमुष्यैव मात्रामानन्दलक्षणाम् ॥ आस्वाद्यते यो भक्ष्येषु सुखकृन्मधुरो रसः । स गुडस्यैव नो तेषां माधुर्य विद्यते कचित् ॥ तद्विषयसान्निध्यात् आनन्दो यः प्रतीयते । बिम्बानन्दांशविस्फूर्तिः एवासौ न जडात्मनाम् ॥ यस्य कस्यापि योगेन यत्र कुत्रापि दृश्यते । आनन्दस्स परस्यैव ब्रह्मणस्स्फूर्तिलक्षणः ॥ यथा कुवलयोल्लासः चन्द्रस्यैव प्रसादतः । तथाऽऽनन्दोदयोऽप्येषां स्फुरणादेव वस्तुनः ॥
आत्मनः अद्वितीयत्वम्. सत्त्वं चित्त्वं तथाऽऽनन्दः स्वरूपं परमात्मनः। निर्गुणस्य गुणायोगात् गुणास्तु न भवन्ति ते ॥ विशेषणं तु व्यावृत्त्यै खिले द्रव्यान्तरे सति । परमात्माऽद्वितीयोऽयं प्रपञ्चस्य मृषात्वतः ॥ वस्त्वन्तरस्याभावेन न व्यावृत्यः कदाचन । केवलो निर्गुणश्चेति निर्गुणत्वं निरुच्यते ॥ श्रुत्यैव न ततस्तेषां गुणत्वमुपपद्यते । उष्णत्वं च प्रकाशश्च यथा वह्नस्तथाऽऽत्मनः ॥
६५०
६५२
६५३
६५४
६५५