________________
विवेकचूडामणिः हितसुजनगुरूक्त्या गज्छतः स्वस्य युक्त्या
प्रभवति फलसिद्धिः सत्यमित्येव विद्धि ॥ ८३ ॥ मोक्षस्य काङ्क्षा यदि वा'तवास्ति
त्यजातिदूरे विषयान् विषं यथा । पीयूषवत्तोषदयाक्षमाऽऽर्जव
प्रशान्तिदान्तीर्भज नित्यमादरात् ॥ २४ ॥ अन्वीक्षणं यत्परिहृत्य कृत्यं अनाद्यविद्याकृतबन्धमोक्षणम् । देहः परार्थोऽयममुष्य पोषणे यः सजते स स्वमनेन हन्ति ॥८५ शरीरपोषणार्थी सन् य आत्मानं दिहक्षति । ग्राहं दारुधिया भृत्वा नदी तर्तुं स इच्छति ॥ ८६ ॥ [मोह एव महामृत्युः मुमुक्षोर्वपुरादिषु ।। मोहो विनिर्जितो येन स मुक्तिपदमर्हति ॥ ८७॥] मोहं जहि महामृत्युं देहदारसुतादिषु । यं जित्वा मुनयो यान्ति तद्विष्णोः परमं पदम् ॥ ८८ ॥ त्वङ्मांसरुधिरस्नायुमेदोमजास्थिसंकुलम् । पूर्ण मूत्रपुरीषाभ्यां स्थूलं निन्द्यमिदं वपुः ॥ ८९॥ .. पञ्चीकृतेभ्यो भूतेभ्यः स्थूलेभ्यः पूर्वकर्मणा । समुत्पन्नमिदं स्थूलं भोगायतनमात्मनः । अवस्था जागरस्तस्य स्थूलार्थानुभवो यतः ॥ ९० ॥ बाह्येन्द्रियैः स्थूलपदार्थसेवां
स्रक्चन्दनस्यादिविचित्ररूपाम् । करोति जीवः स्वयमेतदात्मना
तस्मात् प्रशस्ति पुषोऽस्य जागरे ॥ ९१ ॥ हदि चैत. त्याज्या विद्गद्विषयाः. अनुक्षणं. 'प्रतीति, प्रवृत्ति.