________________
९०
वाक्यवृत्तिः
निरस्ताशेषसंसारदोषोऽस्थूलादिलक्षणः । अदृश्यत्वादिगुणकः पराकृततमोमलः ॥ २९ ॥
निरस्तातिशयानन्दः सत्यमज्ञानविग्रहः । सत्तास्वलक्षणः पूर्णः परमात्मेति गीयते ॥ ३० ॥
सर्वज्ञत्वं परेशत्वं तथा सम्पूर्णशक्तिता । वेदैः समर्थ्यते यस्य तद्वह्मेत्यवधारय ॥ ३१ ॥
यज्ज्ञानात् सर्वविज्ञानं श्रुतिषु प्रतिपादितम् । मृदायनेकदृष्टान्तैः तद्ब्रह्मेत्यवधारय ॥ ३२ ॥
यदानन्त्यं प्रतिज्ञाय श्रुतिस्तत्सिद्धये जगी । तत्कार्यत्वं पञ्चस्य तद्वह्मेत्यवधारय ॥ ३३ ॥
विजिज्ञास्यतया यच्च वेदान्तेषु मुमुक्षुभिः । समर्थ्यतेऽतियनेन तद्वह्मेत्यवधारय ॥ ३४ ॥
जीवात्मना प्रवेशश्च नियन्तृत्वं च तान् प्रति । श्रूयते यस्य वेदेषु तद्वह्मेत्यवधारय ॥ ३५ ॥
कर्मणां फलदातृत्वं यस्यैव श्रूयते श्रुतौ । जीवानां हेतुकर्तृत्वं तद्ब्रह्मेत्यवधारय ॥ ३६ ॥
तत्पदार्थों निर्णीत वाक्यार्थश्चिन्त्यतेऽधुना । तादात्म्यमत्र वाक्यार्थः तयोरेव पदार्थयोः ॥ ३७ ॥
ini वा विशिष्टो वा वाक्यार्थो नात्र सम्मतः । अखण्डैकरसत्वेन वाक्यार्थो विदुषां मतः ॥ ३८ ॥