________________
वाक्यवृत्तिः अनापन्नविकारः सन् अयस्कान्तवदेव यः । बुद्धयादींश्चालयेत् प्रत्यक् सोऽहमित्यवधारय ॥ १९ ॥
अडात्मवदाभान्ति यत्सान्निध्याज्जडा अपि । देहेन्द्रियमनः प्राणाः सोऽहमित्यवधारय ॥ २० ॥
अगमन्मे मनोऽन्यत्र साम्प्रतं च स्थिरीकृतम् । एवं यो वेद धीवृत्ति सोऽहमित्यवधारय ॥ २१ ॥ स्वप्नजागरिते सुतं भावाभावो aियां तथा । यो वेत्यविक्रियः साक्षात् सोऽहमित्यवधारय ॥ २२ ॥
घटावभासको दीपो घटादयो यथेष्यते । tararaat देही तथाsहं बोधविग्रहः ॥ २३ ॥
पुत्रवित्तादयो भावाः यस्य शेषतया प्रियाः । द्रष्टा सर्वप्रियतमः सोऽहमित्यवधारय ॥ २४ ॥
परप्रेमास्पदतया मा न भूवमहं सदा । भूयासमिति यो द्रष्टा सोऽहमित्यवधारय ॥ २५ ॥ यः साक्षिलक्षणो वोधः त्वंपदार्थः स उच्यते । साक्षित्वमपि बोद्धृत्वं अविकारितयाऽऽत्मनः ॥ २६ ॥ देहेन्द्रियमनः प्राणाहङ्कृतिभ्यो विलक्षणः । मोज्झिताशेषषड्भावविकारस्त्वंपदाभिधः ॥ २७ ॥
त्वमर्थमेवं निश्चित्य तदर्थं चिन्तयेत् पुनः । अतद्वयावृत्तिरूपेण साक्षाद्विधिमुखेन च ॥ २८ ॥
iv-12