________________
सर्ववेदान्तसिद्धान्तसारसंग्रहः. पायोर्मुत्युरुपस्थस्य त्वधिदैवं प्रजापतिः । मनसो दैवतं चन्द्रः बुद्धेर्दैवं बृहस्पतिः ॥ रुद्रस्त्वहंकृतेर्दैवं क्षेत्रज्ञश्चित्तदैवतम् ।। दिगाद्या देवतास्सर्वाः खादिसत्त्वांशसंभवाः ॥ सन्धिता इन्द्रियस्थानेष्विन्द्रियाणि समंततः । निगृह्णन्सनुगृह्णन्ति प्राणिकर्मानुरूपतः ॥ शरीरकरणग्रामप्राणाहमधिदैवतम् । पञ्चैते हेतवः प्रोक्ता निष्पत्तौ सर्वकर्मणाम् ॥ ४२१ कर्मानुरूपेण गुणश्च यो भवेत् गुणानुरूपेण मनःप्रवृत्तिः।। मनोनुगस्तैरुभयात्मकेन्द्रियैः निवर्सते पुण्यमपुण्यमत्र ॥ ४२२ करोति विज्ञानमयोभिमानं कर्ताऽहमेवेति तदात्मना स्थितः।
आत्मा तु किंचिन्न करोति साक्षी न कारयसेव तटस्थवत्सदा ॥ द्रष्टा श्रोता वक्ता कर्ता भोक्ता भवसहङ्कारः । स्वयमेतद्विकृतीनां साक्षी निर्लेप एवात्मा ॥ आत्मनस्साक्षिमात्रत्वं न कर्तृत्वं न भोक्तृता । रविवत्याणिभिलोंके क्रियमाणेषु कर्मसु ॥ ४२५ तथैव प्रयगात्माऽपि रविवनिष्क्रियात्मना । उदासीनतयैवास्ते देहादीनां प्रवृत्तिषु ॥ अज्ञात्वैवं परं तत्त्वं मायामोहितचेतसः । स्वात्मन्यारोपयन्येतत् कर्तृत्वाधन्यगोचरम् ॥ आत्मस्वरूपमविचार्य विमूढबुद्धिः
आरोपयसखिलमेतदनात्मकार्यम् । स्वात्मन्यसङ्गचितिनिष्क्रिय एव चन्द्रे
दूरस्थमेधकृतधावनवद्भमेण ॥
४२४
४२८