________________
सर्ववेदान्तसिद्धान्तसारसंग्रहः,
भूतगुणाः.
अनेनोद्भूतगुणकं भूतं वक्ष्येऽवधारय । शब्दैकगुणमाकाशं शब्दस्पर्शगुणोऽनिलः ॥
१५८
तेजशब्दस्पर्शरूपैः गुणवत्कारणं क्रमात् । आपश्चतुर्गुणश्शब्दस्पर्शरूपरसैः क्रमात् ॥ एतैश्चतुर्भिर्गन्धेन सह पञ्चगुणा मही ।
इन्द्रियसामर्थ्यम्.
आकाशांशतया श्रोत्रं शब्दं गृह्णाति तद्गुणम् ॥ त्वमारुतांशकतया स्पर्श गृह्णाति तद्रुणम् । तेजोशकतया चक्षुः रूपं गृह्णाति तद्गुणम् ॥
अवंशकतया जिह्वा रसं गृह्णाति तद्गुणम् । भूम्यंशकतया घ्राणं गन्धं गृह्णाति तद्गुणम् ॥ . करोति खांशतया वाक्शब्दोच्चारणक्रियाम् । वायवंशकतया पादौ गमनादिक्रियापरौ ॥
तेजशकतया पाणी aaaaaaa | जलांशकतयोपस्थः रेतोमूत्रविसर्गकृत् ॥ भूम्यंशकतया पायुः कठिनं मलमुत्सृजेत् ।
इन्द्रियाधिदैवतानि
state दैवतं दिवस्यात् त्वचो वायुर्दृशो रविः ॥ जिया वरुणो दैवं घ्राणस्य त्वश्विनावुभौ । वाचोऽस्तियोरिन्द्रः पादयोस्तु त्रिविक्रमः ॥
४०९
४१०
४११
४१२
४१३
४१४
४१५
४१६
४१७