SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ सर्ववेदान्तसिद्धान्तसारसंग्रहः, भूतगुणाः. अनेनोद्भूतगुणकं भूतं वक्ष्येऽवधारय । शब्दैकगुणमाकाशं शब्दस्पर्शगुणोऽनिलः ॥ १५८ तेजशब्दस्पर्शरूपैः गुणवत्कारणं क्रमात् । आपश्चतुर्गुणश्शब्दस्पर्शरूपरसैः क्रमात् ॥ एतैश्चतुर्भिर्गन्धेन सह पञ्चगुणा मही । इन्द्रियसामर्थ्यम्. आकाशांशतया श्रोत्रं शब्दं गृह्णाति तद्गुणम् ॥ त्वमारुतांशकतया स्पर्श गृह्णाति तद्रुणम् । तेजोशकतया चक्षुः रूपं गृह्णाति तद्गुणम् ॥ अवंशकतया जिह्वा रसं गृह्णाति तद्गुणम् । भूम्यंशकतया घ्राणं गन्धं गृह्णाति तद्गुणम् ॥ . करोति खांशतया वाक्शब्दोच्चारणक्रियाम् । वायवंशकतया पादौ गमनादिक्रियापरौ ॥ तेजशकतया पाणी aaaaaaa | जलांशकतयोपस्थः रेतोमूत्रविसर्गकृत् ॥ भूम्यंशकतया पायुः कठिनं मलमुत्सृजेत् । इन्द्रियाधिदैवतानि state दैवतं दिवस्यात् त्वचो वायुर्दृशो रविः ॥ जिया वरुणो दैवं घ्राणस्य त्वश्विनावुभौ । वाचोऽस्तियोरिन्द्रः पादयोस्तु त्रिविक्रमः ॥ ४०९ ४१० ४११ ४१२ ४१३ ४१४ ४१५ ४१६ ४१७
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy