SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ विवेकचूडामाणः. शान्ता महान्तो निवसन्ति सन्तो वसन्तवल्लोकहितं चरन्तः । तीर्णाः स्वयं भीमभवार्णवं जनान् अहेतुनाऽन्यानपि तारयन्तः ॥ ३९ ॥ अयं स्वभावः स्वत एव यत् पर श्रमापनोदप्रवणं महात्मनाम् । सुधांशुरेष स्वयमर्ककर्कश प्रभाऽभितप्तामवति क्षितिं किल ॥ ४० ॥ ब्रह्मानन्दरसानुभूतिकलितैः पूतैः सुशीतैः सितैः युष्मद्वाक्कलशोज्झितैः श्रुतिसुखैर्वाक्यामृतैः सेचय । सन्तप्तं भवतापदावदहनज्वालाभिरेनं प्रभो ! ... धन्यास्ते भवदीक्षणक्षणगतेः पात्रीकृताः स्वीकृताः॥४१॥ कथं तरेयं भवसिन्धुमेतं? का वा गतिर्मे ? कतमोऽस्त्युपायः ? । जाने न किञ्चित् कृपयाऽव मां प्रभो! संसारदुःखक्षतिमातनुष्व ॥ ४२ ॥ तथा वदन्तं शरणागतं स्वं संसारदावानलतापतप्तम् । निरीक्ष्य कारुण्यरसादृष्टया दद्यादभीतिं सहसा महात्मा ॥४३॥ विद्वान् स तस्मा उपसत्तिमीयुषे मुमुक्षवे साधु यथोक्तकारिणे । प्रशान्तचित्ताय शमान्विताय तत्त्वोपदेशं कृपयैव कुर्यात् ॥४४॥ दयार्द्रट ; सुधाभिवृ. . iv-3
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy