________________
विवेकचूडामणिः.
॥ मा र्गो पदे श :॥ मा भैष्ट विद्वंस्तव नास्त्यपायः
संसारसिन्धोस्तरणेऽस्त्युपायः । येनैव याता यतयोऽस्य पारं
तमेव मार्ग तव निर्दिशामि ॥ ४५ ॥ अस्त्युपायो महान् कश्चित् संसारभयनाशनः । । तेन तीर्खा भवाम्भोधि परमानन्दमाप्स्यसि ॥ ४६ ॥ वेदान्तार्थविचारेण जायते ज्ञानमुत्तमम् । तेनात्यन्तिकसंसारदुःखनाशो भवत्यनु ॥ ४७ ॥ श्रद्धाभक्तिध्यानयोगान् मुमुक्षोः ।
मुक्तहेतून् वक्ति साक्षात् श्रुतेर्गीः । यो वा एतेष्वेव तिष्ठत्यमुष्य
मोक्षोऽविद्याकल्पिताद्देहबन्धात् ॥ ४८ ॥ अज्ञानयोगात् परमात्मनस्तव
हनात्मबन्धस्तत एव संसृतिः । तयोविवेकोदितबोधवह्निः
अज्ञानकार्य प्रदहेत् समूलम् ॥ ४९ ॥ शिष्य उवाच
कृपया श्रूयतां स्वामिन् ! प्रश्नोऽयं क्रियते मया । यदुत्तरमहं श्रुत्वा कृतार्थः स्यां भवन्मुखात् ॥ ५० ॥ को नाम बन्धः? कथमेष आगतः ?
कथं प्रतिष्ठाऽस्य? कथं विमोक्षः ? । कोऽसावनात्मा? परमः क आत्मा ?
तयोर्विवेकः कथमेतदुच्यताम् ॥ ५१ ॥ श्रीगुरुरुवाच
धन्योऽसि कृतकृत्योऽसि पावितं ते कुलं त्वया । यदविद्याबन्धमुक्त्या ब्रह्मीभवितुमिच्छसि ॥ १२ ॥