________________
सर्ववेदान्तसिद्धान्तसारसंग्रहः.
जन्मास्तित्वविवृद्धयः परिणतिश्चापक्षतिर्नाशनं
दृश्यस्यैव भवन्ति पडिकृतयो नानाविधा व्याधयः । स्थूलत्वादि च नीलताद्यपि मितिर्वर्णाश्रमादिमथाः दृश्यन्ते वपुषो न चात्मन इसे तद्विक्रियासाक्षिणः ॥ ४५८ अस्मिन्नात्मन्यनात्मत्वं अनात्मन्यात्यतां पुनः । विपरीततयाऽध्यस्य संसरन्ति विमोहतः ॥ भ्रान्त्या मनुष्योऽहमहं द्विजोऽहं तमोऽहमज्ञोऽहमतीव पापी । भ्रष्टोऽस्मि शिष्टोऽस्मि मुखी च दुःखीयेवं विमुह्यात्मनि कल्पयन्ति ॥
४५९
४६०
अनात्मनो जन्मजरामृतिक्षुधा तृष्णा सुखक्लेशभयादिधर्मान् । विपर्ययेण ह्येतथाविधेऽस्मिन् आरोपयन्त्यात्मनि बुद्धिदोषात् ॥ भ्रान्त्या यत्र यदध्यासः तत्कृतेन गुणेन वा । दोषेणाप्यणुमात्रेण स न सम्बध्यते कचित् ॥
किं मरुन्मृगतृष्णाम्बु पूरेणार्द्रत्वमृच्छति । दृष्टिसंस्थितपीतेन शङ्खः पीतायते किमु । बालकल्पितनैल्येन व्योमं किं मलिनायते ||
---
शिष्यःप्रसगात्मन्यविषयेऽनात्माध्यासः कथं प्रभो ।
पुरो दृष्टे हि विषयेऽध्यस्यन्ति विषयान्तरम् ॥ तद्दष्टं शुक्तिज्जादौ सादृश्याद्यनुबन्धतः । परत्र पूर्वदृष्टस्यावभासः स्मृतिलक्षणः ॥ अध्यासस्स कथं स्वामिन् भवेदात्मन्यगोचरे ।
१६७
नानुभूतः कदाऽप्यात्माऽननुभूतस्य वस्तुनः ॥ सादृश्यं सिद्धयति कथं अनात्मनि विलक्षणे ।
४६२
४६३
४६४
४६५
४६६