________________
विवेकचूडामणिः शाता मनोऽहङ्कतिविक्रियाणां
देहेन्द्रियप्राणकृतक्रियाणाम् । भयोऽग्निवत्ताननु वर्तमानो
न चेष्टते नो विकरोति किञ्चन ॥ १३५ ॥ न जायते नो म्रियते न वर्धते
न क्षीयते नो विकरात नित्यः । विलीयमानेऽपि वपुष्यमुष्मिन्
न लीयते कुम्भ इवाम्बरं स्वयम् ॥ १३६ ॥ प्रकृतिविकृतिभिन्नः शुद्धबोधस्वभावः
सदसदिदमशेषं भासयन्निविशेषः । विलसति परमात्मा जाग्रदादिष्ववस्था. स्वहमहमिति साक्षात् साक्षिरूपेण बुद्धः ॥ १३७ ॥ नियमितमनसाऽमुं त्वं स्वमात्मानमात्म
न्ययमहमिति साक्षाद्विद्धि बुद्धिप्रसादात् । जनिमरणतरङ्गापारसंसारसिन्धु प्रतर भव कृतार्थो ब्रह्मरूपेण संस्थः ॥ १३८ ॥
॥ वन्ध : ॥ अत्रानात्मन्यहमिति मतिबन्ध एषोऽस्य पुंसः
प्राप्तोऽज्ञानाजननमरणक्लेशसंपातहेतुः । येनैवायं वपुरिदमसत् सत्यमित्यात्मबुद्धया ___ पुष्यत्युप्यत्यवति विश्यैस्तन्तुभिः कोशकद्वत् ॥ १३९॥ अतस्मिंस्तद् द्धिः प्रभवति वियूढस्य तमसा
विवेकाभावा? स्फुरति सुजगे रज्जुधिषणा । ततोऽनर्थबातो निपतति समादातुरधिकः
ततो योऽसद्ग्राहः स हि भवति बन्धः श्रृणु सखे ! ॥१४०