SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ सर्ववेदान्तसिद्धान्तसारसंग्रहः. इत्यादिश्रुतिसद्भावात् युक्ता मनस आत्मता । इति निश्चयमेतस्य दूषयत्यपरो जडः ॥ १७० बुद्ध्यात्मवादः. कथं मनस आत्मत्वं करणस्य दृगादिवत् । कर्तृप्रयोज्यं करणं न स्वयं तु प्रवर्तते ॥ करणप्रयोक्ता यः कर्ता स एवात्मत्वमर्हति । आत्मा स्वतन्त्रः पुरुषो न प्रयोज्यः कदाचन ॥ अहं कर्ताऽस्म्यहं भोक्ता मुखीयनुभवादपि । बुद्धिरात्मा भवसेव बुद्धिधर्मो कृतिः ॥ अन्योऽन्तर आत्मा विज्ञानमय इति वदति निगमः । मनसोऽपि च भिन्नं विज्ञानमयं कर्तुरूपमात्मानम् ॥ विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि च । इयस्य कर्तृता श्रुखा मुखतः प्रतिपाद्यते । तस्माद्युक्तात्मता बुद्धेः इति बौद्धेन निश्चितम् ॥ अज्ञानात्मवादः. प्राभाकरस्तार्किकश्च तावुभावप्यमर्षया । तनिश्चयं दूषयतो बुद्धिरात्मा कथं न्विति ॥ बुद्धेरज्ञान कार्यत्वात् विनाशित्वात्प्रतिक्षणम् । बुद्ध्यादीनां च सर्वेषां अज्ञाने लयदर्शनात् ॥ अज्ञोऽहमियनुभवात् आस्त्रीबालादिगोचरात् । भवज्ञानमेवात्मा न तु बुद्धिः कदाचन ॥ ५३० ५३१ ५३२ ५३४ ५३५ ५३६ ५३७ ५३८ विज्ञानमयादन्यं त्वानन्दमयं परस्तथात्मानम् । अन्योऽन्तर आत्माऽऽनन्दमय इति वदति वेदोऽपि ॥ ५३९
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy