________________
सर्ववेदान्तसिद्धान्तसारसंग्रहः.
इत्यादिश्रुतिसद्भावात् युक्ता मनस आत्मता । इति निश्चयमेतस्य दूषयत्यपरो जडः ॥
१७०
बुद्ध्यात्मवादः.
कथं मनस आत्मत्वं करणस्य दृगादिवत् । कर्तृप्रयोज्यं करणं न स्वयं तु प्रवर्तते ॥ करणप्रयोक्ता यः कर्ता स एवात्मत्वमर्हति । आत्मा स्वतन्त्रः पुरुषो न प्रयोज्यः कदाचन ॥ अहं कर्ताऽस्म्यहं भोक्ता मुखीयनुभवादपि । बुद्धिरात्मा भवसेव बुद्धिधर्मो कृतिः ॥ अन्योऽन्तर आत्मा विज्ञानमय इति वदति निगमः । मनसोऽपि च भिन्नं विज्ञानमयं कर्तुरूपमात्मानम् ॥ विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि च । इयस्य कर्तृता श्रुखा मुखतः प्रतिपाद्यते । तस्माद्युक्तात्मता बुद्धेः इति बौद्धेन निश्चितम् ॥
अज्ञानात्मवादः.
प्राभाकरस्तार्किकश्च तावुभावप्यमर्षया ।
तनिश्चयं दूषयतो बुद्धिरात्मा कथं न्विति ॥ बुद्धेरज्ञान कार्यत्वात् विनाशित्वात्प्रतिक्षणम् । बुद्ध्यादीनां च सर्वेषां अज्ञाने लयदर्शनात् ॥ अज्ञोऽहमियनुभवात् आस्त्रीबालादिगोचरात् । भवज्ञानमेवात्मा न तु बुद्धिः कदाचन ॥
५३०
५३१
५३२
५३४
५३५
५३६
५३७
५३८
विज्ञानमयादन्यं त्वानन्दमयं परस्तथात्मानम् । अन्योऽन्तर आत्माऽऽनन्दमय इति वदति वेदोऽपि ॥ ५३९