________________
आत्मवोधः सच्चिदात्मन्यनुस्यूते निये विष्णौ प्रकल्पिताः । व्यक्तयो विविधास्सर्वा हाटके कटकादिवत् ॥९॥ यथाऽऽकाशो हृषीकेशो नानोपाधिगतो विभुः। तद्भेदाद्भिन्नवद्भाति तन्नाशे केवलो भवेत् ॥ १० ॥ नानोपाधिवशादेव जातिनामाश्रमादयः। : आत्मन्यारोपितास्तोये रसवर्णादिभेदवत् ॥ ११ ॥ पञ्चीकृतमहाभूतसंभवं कर्मसंचितम् । शरीरं सुखदुःखानां भोगायतनमुच्यते ॥ १२॥ पञ्चप्राणमनोबुद्धिदशेन्द्रियसमन्वितम् । अपञ्चीकृतभूतोत्थं सूक्ष्माङ्ग भोगसाधनम् ॥ १३ ॥ अनाद्यविद्याऽनिर्वाच्या कारणोपाधिरुच्यते । उपाधित्रितयादन्यमात्मानमवधारयेत् ॥ १४ ॥ पञ्चकोशादियोगेन तत्तन्मय इव स्थितः। ' शुद्धात्मा नीलवस्त्रादियोगेन स्फटिको यथा ॥ १५ ॥ वपुस्तुषादिभिः कोशैर्युक्तं युक्सघाततः । आत्मानमान्तरं 'शुद्धं विविच्यात्तण्डुलं यथा ॥ १६ ॥ सदा सर्वगतोऽप्यात्मा न सर्वत्रावभासते । बुद्धावेवावभासेत स्वच्छेषु प्रतिविम्बवत् ॥ १७ ॥ देहेन्द्रियमनोबुद्धिप्रकृतिभ्यो विलक्षणम् । तदृत्तिसाक्षिणं विद्यादात्मानं राजवत्सदा ॥ १८ ॥ व्यापृतेष्विन्द्रियेष्वात्मा व्यापारीवाविवेकिनाम् । दृश्यतेऽभ्रेषु धावत्सु धावन्निव यथा शशी ॥ १९ ॥