SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ७८ विवेकचूडामणिः प्रमुदितहृदयः स देशिकेन्द्रः पुनरिदमाह वचः परं महात्मा ॥ ५२२ ॥ ॥ गु रो र नु शा स न म् ॥ ब्रह्मप्रत्ययसन्ततिर्जगदतो ब्रह्मैव सत् सर्वतः पश्याध्यात्मदृशा प्रशान्तमनसा सर्वास्ववस्थास्वपि । रूपादन्यदवेक्षितुं किमाभतश्चक्षुष्मतां विद्यते तद्वद् ब्रह्मविदः सतः किमपरं बुद्धर्विहारास्पदम् ॥ ५२३॥ कस्तां परानन्दरसानुभूति उत्सृज्य शून्येषु रमेत विद्वान् ? । चन्द्रे महाह्लादिनि दीप्यमाने चित्रेन्दुमालोकयितुं क इच्छेत् ? ॥ ५२४ ॥ असत्पदार्थानुभवेन किञ्चित् न हस्ति तृप्तिनं च दुःखहानिः । तदद्वयानन्दरसानुभूत्या तृप्तः सुखं तिष्ठ सदात्मनिष्ठया ॥ ५२५ ॥ स्वमेव सर्वतः पश्यन् मन्यमानः स्वमद्वयम् । स्वानन्दमनुभुञ्जानः कालं नय महामते ! ॥ ५२६ ॥ अखण्डबोधात्मनि निर्विकल्पे । विकल्पनं व्योनि पुरः प्रकल्पनम् । तदद्वयानन्दमयात्मना सदा शान्ति परामेत्य भजस्व मौनम् ॥ ५२७ ॥ तूष्णमिवस्था परमोपशान्तिः बूढेरसत्कल्पविकल्पहेतोः । ब्रह्मात्मना ब्रह्मविदो महात्मनो यत्राद्वयानन्दसुखं निरन्तरम् ॥ ५२८ ॥
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy