________________
विवेकचूडामणिः. सर्वाधारं सर्ववस्तुप्रकाशं
__ सर्वाकारं सर्वगं सर्वशून्यम् । नित्यं शुद्धं निश्चलं निर्विकल्पं
ब्रह्माद्वैतं यत्तदेवाहमस्मि ॥ ५१५ ॥ यस्मिन्नस्ताशेषमायाविशेष
प्रत्यग्रूपं प्रत्ययागम्यमानम् । सत्यज्ञानानन्दमानन्दरूपं
ब्रह्माद्वैतं यत्तदेवाहमस्मि ॥ ५१६ ॥ निष्क्रियोऽस्म्यविकारोऽस्मि निष्कलोऽस्मि निराकृतिः । निर्विलल्पोऽस्मि नित्योऽस्मि निरालम्बोऽस्मि निर्द्वयः ॥ ५१७॥ सर्वात्मकोऽहं सर्वोऽहं सर्वातीतोऽहमद्वयः । केवलाखण्डबोधोऽहं आनन्दोऽहं निरन्तरः ॥ ५१८ ॥ - स्वाराज्यसाम्राज्यविभूतिरेषा
भवत्कृपाश्रीमहितप्रसादात् । प्राप्ता मया श्रीगुरवे महात्मने
नमो नमस्तेऽस्तु पुनर्नमोऽस्तु ॥ ५१९ ॥ महास्वप्ने माया'कृतजनिजरामृत्युगहने
भ्रमन्तं क्लिश्यन्तं बहुलतरतापैरनुकलम् । अहङ्कारव्याघ्रव्यथितमिममत्यन्तकृपया प्रवोद्धय प्रस्वापात् परमवितवान्मामसि गुरो! ॥ ५२० ॥ ' नमस्तस्मै सदेकस्मै नमश्चिन्महसे मुहुः । यदेतद्विश्वरूपेण राजते गुरुराज ते ॥ ५२१ ॥ इति नतमवलोक्य शिष्यवर्य
समधिगतात्मसुखं प्रबुद्धतत्त्वम् । स्वपन्तं मायाभिः.
रनुदिनम.