________________
लक्षणात्रितयस्वरूपम् वाक्यार्थबोधः फलं च कार्यव्युत्पत्तिनिरासः
गुरूपसदनावश्यकत्वम् ब्रह्मणि वेदस्य प्रामाण्यम् तन्त्राणामनुवादकत्वम् वेदस्यांशद्वयं तत्कार्य च स्वाभाविकजीवत्ववादनिरासः
जीवस्य साधनशक्त्या परत्वावाप्तिनिरासः सरूपतापक्षनिरासपूर्वकमेकशेषसिद्धान्तः ज्ञान कर्मणोरङ्गाङ्गित्वनिरासः ज्ञानस्यैवाविद्यानिवर्तकत्वम् आत्मनस्साक्षित्वम्
असत्कारणवादनिरासपूर्वकं ब्रह्मकारणत्वसमर्थनम् वेदान्तानां जगन्मिथ्यात्वबोधकत्वम् सर्वस्य ब्रह्मत्वे लौकिकवैदिकव्यवहारोपपत्तिः. आत्मनोऽहंबुद्धयर्थत्वम् उपाधिभेदादात्मनोऽनुभव वैचित्रचन् विद्वदनुभवेन सर्वस्य त्वम् विदुषां शरीरादिव्यवहारोपपत्तिः. वेदान्तानां ब्रह्मात्मैकत्वे तात्पर्यम् गुरुनिबोधितः शिष्यः स्वानुभवं प्रकटयति
आत्मबोधफलम्
...
गुरुनमस्कारः.
नादानुसन्धानसमाधेः प्राशस्त्यम् -नादोद्भवः
नादानुसन्धानफलम् . बन्धत्रितयम् बायुनिरोधः
.
५. योगतारावली.
...
:::::
श्लोकसं. ३१-३६
३७-३८
३९-४०
४१-४३
४४-- ४८
४९
५०-५५
५६ - ५७
५८–६१
६२-६५
६६-६९
७०-७१
७२-७६
७७-८०
८१-८४
८५–८६
८७–९.१
९२ -- ९५. '९६–९८
९९ - १०२
१०३ - १०४ १०५-१५३ १५४ – १५६
or 30 I w