SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ विवेकचूडामणिः यदध्यासात् प्राप्ता जनिमृतिजरा दुःखबहुलाः प्रतीचश्चिन्मूर्तेस्तव सुखतनोः संसृतिरियम् ॥ ३०७ ॥ सदैकरूपस्य चिदात्मनो विभोः आनन्दमूर्तेरनवद्य कीर्तेः । नैवान्यथा काप्यविकारिणस्ते विनाऽहमध्यासममुष्य संसृतिः ॥ ३०८ ॥ तस्मादहङ्कारमिमं स्वशत्रुं भोक्तुर्गले कण्टकवत् प्रतीतम् । विछिद्य विज्ञानमहासिना स्फुटं भुङ्क्ष्वात्मसाम्राज्यसुखं यथेष्टम् ॥ ३०९ ॥ ततोऽहमादेविनिवर्त्य वृत्ति संत्यक्तरागः परमार्थलाभात् । तूष्णीं समास्वात्मसुखानुभूत्या पूर्णात्मना ब्रह्मणि निर्विकल्पः ॥ ३१० ॥ समूलकृत्तोऽपि महानहं पुनः व्यल्लेखितः स्याद्यदि चेतसा क्षणम् । संजीव्य विक्षेपशतं करोति नभस्वता प्रावृषि वारिदो यथा ॥ ३९९ ॥ निगृह्य शत्रोरहमोऽवकाशः कचिन्न देयो विषयानुचिन्तया । स एव सञ्जीवनहेतुरस्य प्रक्षीणजम्बीरतरोरिवाम्बु ॥ ३९९ ॥ देहात्मना संस्थित एव कामी विलक्षणः कामयिता कथं स्यात् । अतोऽर्थसन्धानपरत्वमेव भेदप्रसक्त्या भवबन्धहेतुः ॥ ३९३ ॥ ५१
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy