SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ विवेकचूडामणिः. आकाशवत् कल्पविदूरगोऽहं आदित्यवद्भास्यविलक्षणोऽहम् । अहावन्नित्यविनिश्चलोsहं अम्भोधिवत् पारविवर्जितोऽहम् ॥ ५०१ ॥ न से देहेन सम्बन्धो मेघेनेव विहायसः । अतः कुतो मे तद्धर्माः जाग्रत्स्वप्नसुषुप्तयः ॥ ५०२ ॥ उपाधिरायाति स एव गच्छति स एव कर्माणि करोति भुङ्क्ते । स एव जीवन्' म्रियते सदाऽहं कुलाद्रिवनिश्चल एव संस्थितः ॥ ५०३ ॥ न मे प्रवृत्तिर्न च मे निवृत्तिः संदेकरूपस्य निरंशकस्य । ऐकात्मको यो निबिडो निरन्तरो व्योमेव पूर्णः स कथं नु चेष्टते ? ॥ ५०४ ॥ पुण्यानि पापानि निरिन्द्रियस्य निश्चेतसो निर्विकृतेर्निराकृतेः । कुतो ममाखण्डसुखानुभूतेः ? છેક ब्रूते ह्य" नन्वागत " * मित्यपि श्रुतिः ॥ ५०५ ॥ छायया स्पृष्टमुष्णं वा शीतं वा सुष्ठु दुष्ठु वा । न स्पृशत्येव यत् किञ्चित् पुरुषं तद्विलक्षणम् ॥ ५०६ ॥ न साक्षिणं साक्ष्यधर्माः संस्पृशन्ति विलक्षणम् । अविकारमुदासीनं गृहधर्माः प्रदीपवत् ॥ ५०७ ॥ [ देहेन्द्रियमनोधर्माः नैवात्मानं स्पृशन्त्यहो ] जीर्यन्. *बृ. उ. ६-३-२२.
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy