________________
७४
विवेकचूडामणिः. द्रष्टुः श्रोतुर्वक्तः कर्तुः भोक्तविभिन्न एवाहम् । . नित्यनिरन्तरनिष्क्रियनिःसीमासङ्गपूर्णबोधात्मा ॥ ४९३ ॥ नाहमिदं नाहमदोऽप्युभयोरवभासकं परं शुद्धम् । बाह्याभ्यन्तरशून्यं पूर्ण ब्रह्माद्वितीयमेवाहम् ॥ ४९४ ॥ निरुपममनादितत्त्वं त्वमहमिदमद इति कल्पनादूरम् । नित्यानन्दैकरसं सत्यं ब्रह्माद्वितीयमेवाहम् ॥ ४९५ ॥ नारायणोऽहं नरकान्तकोऽहं
पुरान्तकोऽहं पुरुषोऽहमीशः । अखण्डबोधोऽहमशेषसाक्षी
निरीश्वरोऽह निरहं च निर्ममः ॥ ४९६ ॥ सर्वेषु भूतेष्वहमेव संस्थितो
ज्ञानात्मनाऽन्तर्बहिराश्रयः सन् । भोक्ता च भोग्यं स्वयमेव सर्व ____ तद्यत् पृथक् दृष्टमिदन्तया पुरा ॥ ४९७ ॥ मय्यखण्डसुखाम्भोधौ बहुधा विश्ववीचयः । उत्पद्यन्ते विलीयन्ते मायामारुतविभ्रमात् ॥ ४९८ ॥ . स्थूलादिभावा मयि कल्पिता भ्रमात्
आरोपितानुस्फुरणेन लोकैः । काले यथा कल्पकवत्सराय
नादयो निष्कलनिर्विकल्पे ॥ ४९९ ॥ आरोपितं नाश्रयदूषकं भवेत्
कदापि मूढमतिदोषदूषितैः । नार्दीकरोत्यूषरभूमिभागं
मरीचिकावारिमहाप्रवाहः ॥ ५०० ॥
ज्ञाना.