________________
सर्ववेदान्तसिद्धान्तसारसंग्रहः.
चतुर्विधं भूतजातं तत्तज्जातिविशेषतः । नैकधीविषयत्वेन पूर्ववयष्टिरिष्यते ॥
साभासव्यष्टयुपहितं तत्तादात्म्यमुपागतम् । चैतन्यं विश्व इसाहुः वेदान्तनय कोविदाः ॥ विश्वोस्मिन् स्थूलदेहेऽत्र स्वाभिमानेन तिष्ठति । यस्तो विश्व इति नाम्ना सार्थो भवययम् ॥ अन्नमयकोशः.
व्यष्टिरेषाsts विश्वस्य भवति स्थूलविग्रहः । उच्यतेऽन्नविकारित्वात् कोशोन्नमय इसयम् ॥ देहोऽयं पितृभुक्तान्नविकाराच्छुक्कशोणितात् । जातः प्रवर्धतेऽनेन तदभावे विनश्यति ॥ तस्मादन्नविकारित्वेनायमन्नमयो मतः । आच्छादकत्वादेतस्याप्यः कोशवदात्मनः ॥
सौधे महाराज saraayः ।
संसेव्यमानो विषयोपभोगान्
१६५
उपाधिसंस्थो बुभुजेऽयमात्मा ||
ज्ञानेन्द्रियाणि निर्जदैवतचोदितानि कर्मेन्द्रियाण्यपि तथा मनआदिकानि ।
४३९
४४०
४४९
४४२
४४३
आत्मनः स्थूलभोगानां एतदायतनं विदुः । शब्दादिविषयान् भुजे स्थूलान् स्थूलात्मनि स्थितः ॥ ४४५ बहिरात्मा ततः स्थूलभोगायतनमुच्यते । इन्द्रियैरुपनीतानां शब्दादीनामयं स्वयम् । देहेन्द्रियमनोयुक्तः भोक्तेयाहुर्मनीषिणः ॥ Careereadie देहे
४४४
४४६
४४७
iy-21