________________
सर्ववेदान्तसिद्धान्तसारसंग्रहः
श्रोत्रादिपञ्चकं चैव वागादीनां च पञ्चकम् । माणादिपञ्चकं बुद्धिमनसी लिङ्गमुच्यते ॥
धीन्द्रियाणि.
श्रोत्रत्वक्चक्षुर्जाघ्राणानि पच जातानि । आकाशादीनां सत्त्वांशेभ्यो धीन्द्रियाण्यनुक्रमतः ॥
अन्तःकरणम्.
आकाशादिगताः पञ्च सात्त्विकांशाः परस्परम् । मिलित्वैवान्तःकरणं अभवत्सर्वकारणम् ॥
१५१
३४०
३४१
३४२
प्रकाशकत्वादेतेषां सात्त्विकांशत्वमिष्यते । प्रकाशकत्वं सत्त्वस्य स्वच्छत्वेन यतस्ततः ॥ तदन्तःकरणं वृत्तिभेदेन स्याच्चतुर्विधम् । मनो बुद्धिरहङ्कारः चित्तं चेति तदुच्यते ॥ संकल्पान्मन इत्याहु: बुद्धिरर्थस्य निश्चयात् । अभिमानादहङ्कारः चित्तमर्थस्य चिन्तनात् ॥ मनस्यपि च बुद्धौ च चित्ताहङ्कारयोः क्रमात् । अन्तर्भावोत्र बोद्धव्यः लिङ्गलक्षणसिद्धये ॥ चिन्तनं च मनोधर्मसंकल्पादि यथा ततः । अन्तर्भावो मनस्यैव सम्यक्चित्तस्य सिद्ध्यति ॥ देवत्येव भावो दृढतरो धियः । दृश्यतेऽहं कुतस्तस्मात् ' अन्तर्भावोऽत्र युज्यते ॥ तस्मादेव तु बुद्धेः कर्तृत्वं तदितरस्य करणत्वम् । सिद्धयसात्मन उभयात् विद्यात्संसारकारणं मोहात् ॥ ३४९
३४३
३४४
३४५
३४६
३४७
३४८