________________
सर्ववेदान्तसिद्धान्तसारसंग्रहः. १२१ अविचारितरमणीयं सर्वमुदुम्बरफलोपमं भोग्यम् । अज्ञानामुपभोग्यं न तु तज्ज्ञानां .................... ॥ ४३ गतेऽपि तोये सुषिरं कुळीरो हातुं ह्यशक्तो म्रियते विमोहात् । यथा तथा गेहसुखानुषक्तः विनाशमायाति नरो भ्रमेण ॥ ४४ कोशक्रिमिस्तन्तुभिरात्मदेहं आवेष्टय चावेष्टय च गुप्तिमिच्छन् । स्वयं विनिर्गन्तुमशक्त एव सन् ततस्तदन्ते म्रियते च लग्नः ॥ ४५ यथा तथा पुत्रकळवामित्रस्नेहानुवन्धैथितो गृहस्थः । कदापि वा तान् परिमुच्यं गेहात् गन्तुं न शक्तो म्रियते मुधैव ॥ कारागृहस्यास्य च को विशेषः पश्यते साधु विचार्यमाणे । मुक्तेः प्रतीपत्वामहापि पुंसः कान्तासुखाभ्युत्थितमोहपाशैः ॥ गृहस्पृहा पादनिबद्धशृङ्खला कान्तामुताशा पटुकण्ठपाशः । शोर्षे पतद्भूर्यशनिहिं साक्षात् प्राणान्तहेतुः भवला धनाशा ॥ ४८
कामदोषः. आशापाशशतेन पाशितपदो नोत्थातुमेव क्षमः
कामक्रोधमदादिभिः प्रतिभटैः संरक्ष्यमाणोऽनिशम् । संमोहावरणेन गोपनवतः संसारकारागृहात
निर्गन्तुं त्रिविधेषणापरवशः कः शनुयाद्रागिषु ॥ ४९ कामान्धकारेण निरुद्धदृष्टिः मुह्यसससप्यबलास्वरूपे । न ह्यन्धदृष्टेरसतः सतो वा मुखत्वदुःखत्वविचारणाऽस्ति ॥५० श्लेष्मोद्गारि मुखं स्त्रवन्मलवती नासाऽश्रुमल्लोचनं
स्वेदस्रावि मलाभिपूर्णमभितो दुर्गन्धदुष्टं वपुः। अन्यद्वक्तुमशक्यमेव मनसा अन्तुं कचिन्नाहीत स्त्रीरूपं कथमीदृशं सुमनसां पात्रीभवेन्नेत्रयोः ॥ ५१
iy-16