________________
१०६
स्वात्मनिरूपणम् . . छन्दस्सिन्धुनिगूढज्ञानसुखाहादमोदमानोऽहम् । छलपदविहितमतीनां छन्नोऽहं शान्तिमार्गगम्योऽहम् ॥१२३॥ जलजासनादिगोचरपञ्चमहाभूतमूलभूतोऽहम् । जगदानन्दकरोऽहं जन्मजरारोगमरणरहितोऽहम् ॥ १२४ ॥ झङ्कातिहुङ्कातिसिजितबंहितमुखावविधनादभेदोऽहम् । झाडितिघटितात्मवेद नदीपपरिस्फुरितहृदयभवनोऽहम् ॥ १२५ ॥ ज्ञानमहं ज्ञेयमहं ज्ञाताऽहं ज्ञानसाधनगणोऽहम् । ज्ञातृज्ञानज्ञेयविनाळतमस्तित्वमात्रमेवाहम् ॥ १२६ ॥ तत्त्वातीतपदोऽहं तदन्तरोऽस्मीति भावरहितोऽहम् । तामसदुराधिगमोऽहं तत्त्वंपदबोधवोध्यहृदयोऽहम् ॥ १२७ ॥ दैवतदैसनिशाचरमानवतिर्यमहीधरादिरहम् । देहेन्द्रियरहितोऽहं दक्षिणपूर्वादिदिग्विभागोऽहम् ॥ १२८ ॥ धर्माधर्ममयोऽहं धर्माधर्मादिवन्धरहितोऽहम् । धार्मिकजनमुलभोऽहं धन्योऽहं धातुरादिभूतोऽहम् ॥ १२९ ॥ नामादिविरहितोऽहं नरकस्वर्गापवर्गरहितोऽहम् । नादान्तवेदितोऽहं नानागमनिखिलविश्वसारोऽहम् ॥ १३०॥ परजीवभेदवाधकपरमार्थज्ञानशुद्धचित्तोऽहम् । प्रकृतिरहं विकृतिरहं परिणतिरहमस्मि भागधेयानाम् ॥१३१॥ फणधरभूधरवारणविग्रहविधृतप्रपञ्चसारोऽहम् । फालतलोदितलोचनपावकपरिभूतपञ्चवाणोऽहम् ॥ १३२ ॥ बद्धो भवामि नाहं वन्धान्मुक्तस्तथाऽपि नैवाहम् । वोध्यो भवासि लाई बोधोऽहं नैव बोधको नाहम् ॥ १३३॥ भक्तिरहं भजनमहं मुक्तिरहं मुक्तियुक्तिरहमेव । भूतानुशासनोऽहं भूतभवद्गव्यमूलभूतोऽहम् ॥ १३४ ।।