________________
स्वात्मनिरूपणम.
. १०५ ऐक्यावभासकोऽहं वाक्यपरिज्ञानपावनमतीनाम् । ऐशमहमेव तत्त्वं नैशतमःप्रायमोहमिहिरोऽहम् ॥ ११३ ॥ ओजोऽहमोषधीनां ओतप्रोतायमानभुवनोऽहम् । ओंकारसारसोल्लसदात्मसुखामोदमत्तभृङ्गोऽहम् ॥ ११४ ॥ औषधमहमशुभानां औपाधिकधर्मजालरहितोऽहम् । औदार्यातिशयोऽहं विविधचतुर्वर्गतारणपरोऽहम् ॥ ११५ ॥ अङ्कशमहमखिलानां महत्तयामत्तबारणेन्द्राणाम् । अम्बरमिव विमलोऽहं शम्वररिपुजातविकृतिरहितोऽहम् ॥११६॥ अत्मविकल्पमतीनां अस्वलदुपदेशगम्यमानोऽहम् । अस्थिरसुखविमुखोऽहं मुस्थिरसुखवोषसम्पदुचितोऽहम् ॥११॥ करुणारसभरितोऽहं कवलितकमलासनादिलोकोऽहम् । कलुपा[हरहितो]'ऽहं कल्मषसुकृतोपलेपरहितोऽहम् ॥ ११८ ॥ खानामगोचरोऽहं खातीतोऽहं खपुष्पभवगोऽहम् । *खलजनदुरांसदोऽहं खण्डज्ञानापनोदनपरोऽहम् ॥ ११९ ॥ *गलितद्वैतकथोऽहं देहीभवदखिलमूलहृदयोऽहम् । गन्तव्योऽहमनीहैः गयागतिरहितपूर्णवोधोऽहम् ॥ १२० ॥ घनतरविमोहतिमिरप्रकरमध्वसभानुनिकरोऽहम् । घटिकावासररजनीवत्सरयुगकल्पकालभेदोऽहम् ॥ १२१ ॥ चरदचरदात्मकोऽहं चतुरमतिश्लाघ्यचरितोऽहम् । चपलजनदुर्गमोऽहं श्चलभवजलधिपारदेशोऽहम् ॥ १२२ ॥
1“कलुपाहङ्करविलक्षणेऽहम् " इति मातृकाकोशे दृष्टपाठं तु छन्दोगतिविरोधानाद्रियामहे ।
*पङ्किद्वयमेतन्मातृकाकोशेष्वदृष्टमपि कस्मिश्चिन्मुद्रितकोश दर्शनात् अत्र निवशितम्.
iv-14