________________
विवेकचूडामणिः.
ब्रह्मैवाहमिति प्रबुद्धमतयः संत्यक्त बाह्याः स्फुटं ब्रह्मीभूय वसन्ति सन्ततचिदानन्दात्मनैव ध्रुवम् ॥३९६॥
जहि मलमयकोशेऽहंधियोत्थापिताशां
प्रसभमलिकल्पे लिङ्गदेहेऽपि पश्चात् । निगमगदितकीर्ति नित्यमानन्दमूर्ति
स्वयमिति परिचीय ब्रह्मरूपेण तिष्ठ ॥ ३९७ ॥ शवाकारं यावद्भजति मनुजस्तावदशुचिः
परेभ्यः स्यात् क्लेशो जननमरणव्याधिनिरया: 1 | दाssत्मानं शुद्धं कलयति शिवाकारमचलं तदा तेभ्यो मुक्तो भवति हि तदाह श्रुतिरपि ॥ ३९८ ॥
स्वात्मन्यारोपिताशेषाभासवस्तुनिरासतः ।
स्वयमेव परं ब्रह्म पूर्णमद्वयमक्रियम् ॥ ३९९ ॥
समाहितायां सति चित्तवृत्तौ
परात्मनि ब्रह्मणि निर्विकल्पे |
न दृश्यते कश्चिदयं विकल्पः
प्रजल्पमात्रः परिशिष्यते ततः ॥ ४०० ॥
असत्कल्पो विकल्पोऽयं विश्वमित्येकवस्तुनि । निर्विकारे निराकारे निर्विशेषे भिदा कुतः ? ॥ ४०९ ॥
द्रष्टृदर्शनद्दश्यादिभावशून्यैकवस्तुनि |
निर्विकारे निराकारे निर्विशेषे भिदा कुतः ? ॥ ४०२ ॥
कल्पार्णव इवात्यन्तपरिपूर्णेकवस्तुनि । निर्विकारे निराकारे निर्विशेषे भिदा कुतः ? ॥ ४०३ ॥
निलया:.