________________
૪
विवेकचूडामणिः.
तेजसीव तमो यत्र विलीनं भ्रान्तिकारणम् । अद्वितीये परे तत्त्वे निर्विशेषे भिदा कुतः ? ॥ ४०४ ॥
एकात्मके परे तत्त्वे भेदवार्ता कथं भवेत् ? । सुषुप्तौ सुखमानायां भेदः केनावलोकितः १ ॥ ४०५ ॥
नास्ति विश्व परतत्त्वबोधात् सदात्मनि ब्रह्मणि निर्विकल्पे |
कालत्रये नाप्यहिरीक्षितो गुणे
न ह्यम्बुबिन्दुर्मृगतृष्णिकायाम् ॥ ४०६ ॥
" मायामात्रमिदं द्वैतमद्वैतं परमार्थतः " । " इति ब्रूते श्रुतिः साक्षात् सुषुप्तावनुभूयते ॥ ४०७ ॥
अनन्यत्वमधिष्ठानात् आरोप्यस्य निरीक्षितम् । पण्डितैरज्जुसर्पादौ विकल्पो भ्रान्तिजीवनः ॥ ४०८ ॥
चित्तमूलो विकल्पोऽयं चित्ताभावे न कश्चन । अतश्चित्तं समाधेहि प्रत्यग्रूपे परात्मनि ॥ ४०९ ॥
किमपि सततबोधं केवलानन्दरूपं
निरुपममतिवेलं नित्यमुक्तं निरीहम् ।
निरवधि गगनाभं निष्कलं निर्विकल्पं
हृदि कलयति विद्वान् ब्रह्म पूर्ण समाधौ ॥ ४१० ॥
प्रकृतिविकृतिशून्यं भावनातीतभावं
समरसमसमानं मानसं बन्धदूरम् ।
निगमवचनसिद्धं नित्यमस्मत्प्रसिद्धं
हृदि यति विद्वान् ब्रह्म पूर्ण समाधी ॥ ४११ ॥
'गौड, १-१७.