________________
१५४
सर्ववेदान्तसिद्धान्तसारसंग्रहः.
शिष्टान्नमीशानमार्यसेवां तीर्थाटनं स्वाश्रमधर्मनिष्ठाम् । यमानुपतिं नियमानुवृत्ति चित्तप्रसादाय वदन्ति तज्ज्ञाः ॥ सत्त्ववृद्धिहेतुः.
कदम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः । पूतिपर्युषितादीनां यागस्तत्वाय कल्पते ॥
श्रुया सवपुराणानां सेवया सत्ववस्तुनः | अनुवृन्त्या च साधूनां सत्त्ववृत्तिः प्रजायते ॥ यस्य चित्तं निर्विषयं हृदयं यस्य शीतलम् | तस्य मित्रं जगत्सर्वं तस्य मुक्तिः करस्थिता ॥ हितपरिमितभोजी नित्यमेकान्तसेवी
सकृदुचिताहितोक्तिस्स्वल्पनिद्राविहारः ।
३६८
पञ्चानामेव भूतानां रजोंशेभ्योऽभवन् क्रमात् । वाक्पाणिपादपायूपस्थानि कर्मेन्द्रियाण्यन ||
तेभ्यो रजोंशेभ्यो व्योमादीनां क्रियात्मकाः । प्राणादयस्समुत्पन्नाः पञ्चाप्यान्तरवायवः ॥
३६९
३७०
३७१
अनुनियमनशीलो यो भजत्युक्तकाले
३७२
स लभत इह शीघ्रं साधु चित्तप्रसादम् ॥ चित्तप्रसादेन विनाsaगन्तुं बन्धं न शक्नोति परात्मतत्त्वम् । nararara fear विमुक्तिः न सिद्ध्यति ब्रह्मसहस्रकोटिषु || Harare: पुरुषस्य बन्यो मनःप्रसादो भववन्धयुक्तिः । मनःप्रसादाधिगमाय तस्मात् मनोनिरासं विदधीत विद्वान् ॥ प्राणमयकोशः.
३७५
३७६