________________
३७७
३७८
३७९
३८१
सर्ववेदान्तसिद्धान्तसारसंग्रहः. प्राणः प्राग्गमनेन स्यात् अपानोऽवाग्गमेन च । व्यानस्तु विष्वग्गमनात् उत्क्रान्सोदान इष्यते ॥ अशितान्नरमादीनां समीकरणधर्मतः । समान इसभिप्रेतो वायुयस्तेषु पञ्चमः ॥ क्रियैव दिश्यते प्रायः माणकर्मेन्द्रियेऽवलम् । ततस्तेषां रजोशेभ्यो जनिरङ्गीकृता बुधैः ॥ राजसीं तु क्रियाशक्तिं तमश्शक्ति जडात्मिकाम् । प्रकाशरूपिणीं सत्त्वशक्ति पाहुमहर्षयः ॥ एते माणादयः पञ्च पञ्चकर्मेन्द्रियैस्सह । भवेत्प्राणमयः कोशः स्थूलो येनैव चेष्टते ॥ यद्यन्निष्पाद्यते कर्म पुण्यं वा पापमेव वा । वागादिभिश्च वपुषा तत्प्राणमयकर्तृकम् ॥ वायुनोचालितो वृक्षः नानारूपेण चेष्टते । तस्मिन्विनिश्चले सोपि निवलस्स्याद्यथा तथा ॥ पाणकर्मेन्द्रियैर्देहः प्रेर्यमाणः प्रवर्तते । नानाक्रियासु सर्वत्र विहिताविहितादिषु ॥
सूक्ष्मप्रपञ्चः. कोशत्रयं मिलित्वैतत् वपुस्स्यात् सूक्ष्ममात्मनः ।
अतिसूक्ष्मतया लीनः स्यात्तन्नो गमकत्वतः ॥ लिङ्गमित्युच्यते स्थूलापेक्षया सूक्ष्ममिष्यते । सर्व लिङ्गवपुर्जातं एकधीविषयत्वतः ॥ समष्टिस्स्यात्तरुगणः सामान्येन वर्न यथा । एतत्समष्ट्यपहितं चैतन्यं सफलं विभुः ॥
३८२
३८५
३८६