SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ योगतारावली. निवर्तयन्तीं निखिलेन्द्रियाणि प्रवर्तयन्तीं परमात्मयोगम् । संविन्मयीं तां सहजामनस्कां कदा गमिष्यामि गतान्यभावः ॥ २३ प्रसवमर्शातिशयेन पुंसां प्राचीनगन्धेषु पलायितेषु । प्रादुर्भवेत् काचिदजाड्यनिद्रा प्रपञ्चचिन्तां परिवर्जयन्ती ॥ २४॥ विच्छिन्नसंकल्पविकल्पमूले निःशेषनिर्मूलितकर्मजाले । निरन्तराभ्यासनितान्तभद्रा सा जृम्भते योगिनि योगनिद्रा ॥ २५ ॥ विश्रान्तिमासाद्य तुरीयतल्पे विश्वाद्यवस्थात्रितयोपरिस्थे । संविन्मयीं कामपि सर्वकालं निद्रां सखे निर्विश निर्विकल्पाम् ॥ २६ ११३ प्रकाशमाने परमात्मभानौ नश्ययविद्यातिमिरे समस्ते । अहो बुधा निर्मलयोsपि किञ्चिन्न पश्यन्ति जगत् समग्रम् ॥२७ सिद्धिं तथाविधमनोविलयां समाधौ श्रीशैलशृङ्गकुहरेषु कदोपलप्स्ये । गात्रं यदा मम लताः परिवेष्टयन्ति कर्णे यदा विरचयन्ति खगाश्च नीडान् ॥ २८ ॥ विचरतु मतिरेषा निर्विकल्पे समाधौ कुचकलशयुगे वा कृष्णसारेक्षणानाम् । चरतु जडमते वा सज्जनानां मते वा मतिकृतगुणदोषा मां विभुं न स्पृशन्ति ॥ २९ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्द भगवत्पादपूज्यशिष्यश्रीमच्छङ्कराचार्य - विरचिता योगतारावली संपूर्णा. iv-15
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy