________________
१२६
सर्ववेदान्तसिद्धान्तसारसंग्रहः संसारमृसोलिनः प्रवेष्टं द्वाराणि तु त्रीणि महान्ति लोके । कान्ता च जिह्वा कनकं च तानि रुणद्धि यस्तस्य भयं न मृसोः॥ मुक्तिश्रीनगरस्य दुर्जयतरं द्वारं यदस्यादिमं
तस्य द्वे अररे धनं च युवती ताभ्यां पिनद्धं दृढम् । कामाख्यार्गळदारुणा बलवता द्वारं तदेव त्रयं
धीरो यस्तु भिनत्ति सोऽर्हति सुखं भोक्तुं विमुक्तिश्रियः॥ आरूढस्य विवेकावं तीववैराग्यखगिनः । तितिक्षावर्मयुक्तस्य प्रतियोगी न दृश्यते ॥ ९१. विवेकजां तीव्रविरक्तिमेव मुक्तेनिदानं निगदन्ति सन्तः । तस्माद्विवेकी विरतिं मुमुक्षुः संपादयेत्तां प्रथमं प्रयत्नात् ॥ ९२ पुमानजातनिर्वेदो देहबन्धं जिहासितुम् । न हि शक्नोति निर्वेदो बन्धभेदो महानसौ ॥ ९३ वैराग्यरहिता एव यमालय इवालये । क्लिश्नन्ति त्रिविधैस्तापैः मोहिता अपि पण्डिताः॥ ९४
शमादिसाधननिरूपणम्. शमो दमस्तितिक्षोपरतिः श्रद्धा ततः परम् । समाधानमिति प्रोक्तं षडेवैते शमादयः ॥
-
शमः, एकवृत्त्यैव मनसः स्वलक्ष्ये नियतस्थितिः । शम इत्युच्यते सद्भिः शमलक्षणवेदिभिः ॥ उत्तमो मध्यमश्चैव जघन्यश्चेति च त्रिधा । निरूपितो विपश्चिद्भिः तत्तल्लक्षणवेदिभिः॥