________________
सर्ववेदान्तसिद्धान्तसारसंग्रहः
नित्याहितेन वित्तेन भयचिन्ताऽनपायिना | चित्तस्वास्थ्यं कुतो जन्तोः गृहस्थेनाहिना यथा ॥ कान्तारे विजने वने जनपदे सेतौ निरीतौ च वा
चोरैर्वाऽपि तथेतरैर्नरवरैर्युक्तो वियुक्तोऽपि वा । निस्स्वः स्वस्थतया सुखेन वसतेि ह्याद्रीयमाणो जनैः
क्लिभासेव धनी सदाऽऽकुलमतिर्भीतश्च पुत्रादपि ॥ ८३ तस्मादनर्थस्य निदानमर्थः पुमर्थसिद्धिर्न भवत्यनेन । ततो वनान्ते निवसन्ति सन्तः संन्यस्य सर्वं प्रतिकूलमर्थम् ॥ ८४
विरक्तिफलोपसंहारः.
श्रद्धाभक्तिमतीं सतीं गुणवतीं पुत्रान् श्रुतान् सम्मतान् अक्षय्यं वसुधानुभोगविभवैः श्रीसुन्दरं मन्दिरम् | सर्व नश्वर मिसवेल कवयः श्रुत्युक्तिभिर्युक्तिभिः संन्यश्यन्यपरे तु तत् सुखमिति भ्राम्यन्ति दुःखार्णवे ॥ ८५ सुखमिति मराशौ ये रमन्तेऽत्र गे
क्रिमय इव कळत्रक्षेत्रपुत्रानुपक्या । सुरपद इव तेषां नैव मोक्षप्रसङ्गः
त्वपि तु निरयगर्भावासदुःखप्रवाहः ॥ येषामाशा निराशा स्यात् दारापराधनादिषु । तेषां सिद्ध्यति नान्येषां मोक्षाशाभिमुखी गतिः ॥ सत्कर्मक्षयपाप्मनां श्रुतिमतां सिद्धात्मनां धीमतां निसानियपदार्थशोधनमिदं युक्खा मुहुः कुर्वताम् । तस्मादुत्थमहाविरक्ससिमतां मोक्षैककांक्षावतां
धन्यानां सुलभं स्त्रि [म]यादिविषयेष्वाशालताच्छेदनम् ॥
१२५
८२
८६
८७