SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ विवकचूडामणिः अनिवृत्तौ तु सदात्मना स्फुटं प्रतीतिरतस्य भवेत् प्रतीचः । ततो निरासः करणीय एव सदात्मनः साध्वहमादिवस्तुनः ॥ २०६ ॥ अतो नायं परात्मा स्यात् विज्ञानमयशब्दभाक् ॥ २०७ ॥ विकारित्वाज्जडत्वाच्च परिच्छिन्नत्वहेतुतः । दृश्यत्वात् व्यभिचारित्वात् नानित्यो नित्य इष्यते ॥२०८ || ॥ आनन्द म य को श वि वे कः ॥ आनन्दप्रतिविम्व चुम्बिततनुर्वृत्तिस्तमोजृम्भिता स्यादानन्दमयः प्रियादिगुणकः स्वेष्टार्थलाभोदयः । पुण्यस्यानुभवे विभाति कृतिनामानन्दरूपः स्वयं भूत्वा नन्दति यत्र साधु तनुभृन्मात्रः प्रयत्नं विना ॥ २०९ ॥ आनन्दमयकोशस्य सुतौ स्फूर्तिरुत्कटा | स्वप्नजागरयोषित् इष्टसन्दर्शनादिना ॥ २९० ॥ नैवायमानन्दमयः परात्मा सोपाधिकत्वात् प्रकृतेर्विकारात् । कार्यत्वहेतोः सुकृतक्रियायाः ३९ विकारसङ्घातसमाहितत्वात् ॥ २१९ ॥ ॥ साक्षिस्वरूप म् ॥ पञ्चानामपि कोशानां निषेधे युक्तितः कृते । तनिषेधावधिः साक्षी बोधरूपोऽवशिष्यते ॥ २१२ ॥ योsयमात्मा स्वयंज्योतिः पञ्चकोशविलक्षणः । अवस्थात्रय साक्षी सन् निर्विकारो निरञ्जनः । सदानन्दः स विज्ञेयः स्वात्मत्वेन विपश्चिता ॥ २९३ ॥
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy