________________
यो ग ता रा व ली.
वन्दे गुरूणां चरणारविन्दे सन्दर्शितस्वात्मसुखावबोधे । जनस्य ये जाङ्गलिकायमाने संसारहालाहलमोहशान्यै ॥ १॥ सदाशिवोक्तानि सपादलक्षलयावधानानि वसन्ति लोके । नादानुसन्धानसमाधिमेकं मन्यामहे मान्यतमं लयानाम् ॥२॥ सरेचपूरैरनिलस्य कुम्भैः सर्वासु नाडीषु विशोधितासु । अनाहताख्यो बहुभिः प्रकारैः अन्तः प्रवर्तेत सदा निनादः॥३॥ नादानुसन्धान ! नमोऽस्तु तुभ्यं त्वां साधनं तत्त्वपदस्य जाने । भवत्प्रसादात् पवनेन साकं विलीयते विष्णुपदे मनो मे ॥४॥ जालन्धरोड्डीयनमूलबन्धान जल्पन्ति कण्ठोदरपायुमूलान् । वन्धत्रयेऽस्मिन् परिचीयमाने वन्धः कुतो दारुणकालपाशात्॥५॥ ओड्याणजालन्धरमूलबन्धैः उन्निद्रितायामुरगाङ्गनायाम् । प्रसङ्मखत्वात् प्रविशन् सुषुम्नां गमागमौ मुञ्चति गन्धवाहः ॥६॥ उत्थापिताधारहुताशनोल्कैः आकुञ्चनैः शश्वदपानवायोः। संतापिताच्चन्द्रमसः पतन्ती पीयूषधारां पिबतीह धन्यः ॥ ७॥ वन्धत्रयाभ्यासविपाकजातां विवर्जितां रेचकपूरकाभ्याम् । विशोषयन्ती विषयप्रवाहं विद्यां भजे केवलकुम्भरूपाम् ॥८॥ अनाहते चेतसि सावधानैः अभ्यासशूरैरनुभूयमाना । संस्तम्भितश्वासमनःप्रचारा सा जृम्भते केवलकुम्भकश्रीः ॥९॥ सहस्रशः सन्तु हठेषु कुम्भाः सम्भाव्यते केवलकुम्भ एव । कुम्भोत्तमे यत्र तु रेचपूरौ प्राणस्य न प्राकृतवैकृताख्यौ ॥१०॥
___ *" नन्दिकेश्वरयोगतारावली ” इति शृङ्गेरीश्रीमठीयकोशे.