________________
सर्ववेदान्तसिद्धान्तसारसंग्रहः. यस्य प्रसादेन विमुक्तसङ्गाः शुकादयस्संसृतिबन्धमुक्ताः। तस्य प्रसादो बहुजन्मलभ्यः भक्सैकगम्यो भवमुक्तिहेतुः ॥२७९ विवेको जन्तूनां प्रभवति जनिष्वेव बहुषु
प्रसादादेवैशादहुसुकृतपाकोदयवशात् । यतस्तस्मादेव त्वमपि परमार्थावगमने __कृतारम्भः पुंसामिदमिह विवेकस्य तु फलम् ॥ २८० मर्सत्वसिद्धरपि पुंस्त्वसिद्धेः विप्रत्वसिद्धेश्च विवेकसिद्धेः । वदन्ति मुख्यं फलमेव मोक्षं व्यर्थं समस्तं यदि चेन्न मोक्षः॥२८१ प्रश्नस्समीचीनतरस्तवायं यदात्मतत्त्वावगमे प्रवृत्तिः। ततस्तवैतत्सकलं समूलं निवेदयिष्यामि मुदा शृणुष्व ॥ २८२
. मृषात्वनिरूपणम्. मर्सत्वं त्वयि कल्पितं भ्रमवशात्तेनैव जन्मादयः ____ तत्संभावितमेव दुःखमपि ते नो वस्तुतस्तन्मृपा । निद्रामोहवशादुपागतसुखं दुःखं च किं नु त्वया
ससत्वेन विलोकितं कचिदपि ब्रूहि प्रबोधागमे ॥ २८३ पलोकैरनुभूयमानः प्रयक्षतोऽयं सकलप्रपञ्चः ।
मृषा स्यादिति शङ्कनीयं विचारशून्येन विमुह्यता त्वया॥२८४ 'दिवान्धदृष्टस्तु दिवाऽन्धकारः प्रयक्षसिद्धोऽपि स किं यथार्थः । तद्वद्भमेणावगतः पदार्थः भ्रान्तस्य ससस्सुमतेम॒षैव ॥ २८५ घटोऽयमित्यत्र घटाभिधानः प्रयक्षतः कश्चिदुदेति दृष्टेः ।। विचार्यमाणे स तु नास्ति तत्र मृदस्ति तद्भावविलक्षणा सा॥२८६ प्रादेशमात्रः परिदृश्यतेऽर्कः शास्त्रेण संदर्शितलक्षयोजनः । मानान्तरेण कचिदति बाधां प्रसक्षमप्यत्र हि न व्यवस्था ॥२८७
iv-19